________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७६
विश्वगुणादर्शचम्पू:
[ वेदान्ति
वि० - संखे गुणग्रहणकुतूहली भूयाः ॥ २१९ ॥ नित्यं कर्म समाचरन्ति निगमान् शास्त्राणि चाधीयते संतन्वन्ति च सप्ततन्तुनिचयं धिन्वन्ति भक्त्योतिथीन् ॥ साम्बं त्र्यम्बकमर्चयन्ति शुचयः शैवाः सदैवादरादेषामीदृशधैर्मणां कतिपये दोषा विषया न किम् ? ५२०
प्रसिद्धं विष्णोः पदं वैकुण्ठं अप्रेप्सन्तः अनिच्छन्तः सन्तः वेतालः पिशाचसेनानीश्च भूतानि च तेषामालिभिः पतिभिः, वेतालो नाम पिशाचसेनापतिरिति हि रुद्रपटले पिशाचसाधनप्रकरणे दृश्यते । "वेतालो नीलदेहोऽसौ पिशाचगणनायकः । सर्वकार्यकरः शंभो: सेनानीः शवभूमिग: ।" इति । एतेन 'वेताला नाम भूतानि' इति भावदर्पणकारोक्तं व्याख्यानं परास्तम् । यद्वा वेतालस्य भूतानामाधिपत्ये सेनानीत्वे वा सत्यपि भूतत्वं पिशाचत्वं वा नापैति । यथा मनुजसेनानेः । प्रत्यक्ष शिवसंनिधौ च तदितरक्षुद्रभूतानां प्रयोजनाभावात् युक्तमेव पूर्वोक्तं व्याख्यानमिति समाधेयम् । अनिशं संततं समेतं व्याप्तं अत एव भीकरं सर्वलोकानां भयोत्पादकं, नश्वरं विनाशयुक्तं च महेश्वरस्यायं माहेश्वरः तं लोकं कैलासं अञ्चितुं गन्तुं व्यवसिताः कृतनिश्चयाः इमे शैवाः सन्ति । 'वस्तुतस्तु “यस्य ब्रह्मा च विष्णुश्च उभे भवत ओदनः । मृत्युरस्योपसेचनम् ।" इति श्रुत्या वैकारिकमूर्तित्रयावासानां त्रयाणामपि नश्वरत्वेन निर्विकार सदाशिवावासपरमकैलासकाङ्क्षिषु शेवेषूक्तदूषणमारोपितमेवेति ध्येयम्' इति भावदर्पणकारः ॥ ५१९ ॥
सख इति । गुणग्रहणे यथार्थगुणाङ्गीकारे कुतूहलं कौतुकं यस्यास्ति स तत्कुतूहली भूयाः भव ॥ २१९ ॥
"
के वा शैवानां गुणा इत्यपेक्षायामाह - नित्यमिति । शुचयः पवित्राः शैवाः सदैव नित्यमेव आदरात् नित्यं संध्योपासनादिकं कर्म सं सम्यकू, न तु यथाकथंचित्, आचरन्ति, निगमान् वेदान् शास्त्राणि च अधीयते अभ्यस्यन्ति सप्ततन्तूनां नित्यनैमित्तिकादियज्ञानां निचयं समुदायं संतन्वन्ति सम्यगनुतिष्ठन्ति च भक्त्या प्रेम्णा अतिथीनभ्यागतान् धिन्वन्ति प्रीणयन्ति, अम्बया भगवत्या पार्वत्या सहितः साम्बः तं त्रीणि अम्बकानि नेत्राणि यस्य सः तं शिवं भक्त्येत्यत्रापि संबन्धनीयम् । अर्चयन्ति पूजयन्ति । ईदृशाः पूर्वोक्तरीत्या शुद्धाः धर्माः पुण्यकर्माणि येषां "धर्माः पुण्य-यम-न्याय-स्वभावाचार - सोमपाः ।" इत्यमरः । तथाभूतानां “धर्मादनिच् केवलात्” इति समासान्तो ऽनिच्प्रत्ययः । एषां शैवानां कतिपये बहुगुणसमवाये द्वि-त्राः दोषाः विषयाः विशेषेण सहनीया न किम् ? अपि तु “ एकोहि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्गः ।" इति न्यायमाश्रित्यावश्यं सह्या एवेति भावः ॥ ५२० ॥
I
१ 'कौतुकी'. २ 'भृत्या तिथीन्' ३ 'कर्मणां'.
For Private And Personal Use Only