________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । २७५
सूर्यादारोग्यमिच्छेत्कमपि हुतवहात्सम्पदुल्लासमिच्छे
दीशानात् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात् ॥ — इत्याद्याः सत्यवाद्यादिममुनिभणितीराकलय्यापि विष्णोः
सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते ५१८ अपि च
तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता ___ सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम् ।। अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि
लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम् ॥ ५१९ ॥ स्त्रयः यस्मात्तस्मिन् तज्जनके "रुक्-ताप-शङ्काखातङ्कः" इत्यमरः । परं भृशं अपुरुषे अल्पपुरुष, अनुदरा कन्येत्यादाविव अल्पार्थे नञ्समासः । नित्यं आ ईषदशेन सक्तां अत एव के चित्ते मलं अपुरुषसंबन्धजन्यदुःखं यस्यास्तथोक्तामिव स्थितां "काश्चित्तात्म-रवि-ब्रह्म-वाताः” इति कोशः । अत एव च अभाग्यहतामिव श्रुति मनसि भवन्तीति मनोभवाः कामादयस्तद्दाहके शूलमिव शूलं अज्ञाननाशकं ज्ञानं तेनोपेते प्राप्ये इत्यर्थः । पशुपतौ सर्वेश्वरे निहितहृदयां शैवाः जल्पन्ति' इति ५१७
सूर्यादिति । सूर्यात् सूर्यमुपास्य, ल्यब्लोपे पञ्चमी । आरोग्यं इच्छेत् , हुतवहादग्नेः कमप्यनिर्वचनीयं संपदः धनादिसंपत्तेः उल्लासं विस्तारं इच्छेतू , ईशानात् भगवतः शंकरात् ज्ञानं परमात्मविषयं इच्छेत् , अनवधिनिःसीमः विभव ऐश्वर्य यस्मिन् तथाभूतं अनश्वरसुखादिसंपद्युक्तमित्यर्थः । मोक्षं मुक्तिं मुकुन्दात् भगवतः श्रीविष्णोः इच्छेत् , इत्याद्याः सत्यवादिनो यथार्थवक्तारः ये आदिमाः प्रथमाः मुनयः व्यास-वाल्मीकादयस्तेषां भणितीर्वाक्यानि “आरोग्यं भास्करादिच्छेत्" इत्याद्याः आकलय्य ज्ञावापि शैवाः भवस्य संसारस्य हतये नाशार्थ विष्णोः सेवा परिचयाँ त्यजन्तः सन्तः, ते भवं शिवमेव भावयन्ते पूजयन्ति । अत्रार्थे शैवानामेवमभिप्रायः-"तरति शोकमात्मवित् , ज्ञात्वा देवं मृत्युमुखात् प्रमुच्यते, ज्ञानादेव तु कैवल्यम्" इत्यादिवहुलश्रुति-स्मृतिप्रामाण्याज्ज्ञानेनैव मोक्षः, तज्ज्ञानं च "ईशानः सर्वविद्यानामीश्वरः" इत्यादिश्रुतिभ्यः शिवादेव प्राप्नोति ततश्च युक्तमेव तद्भजनमिति ॥ ५१८॥
तदिति । तमसः अज्ञानस्य पारे समाप्तौ सत्यां अज्ञानविनाशे सतीत्यर्थः । पश्यता अवलोकयता सूरीणां ज्ञानिनां गणेन समुदायेन सनक-नारदादिज्ञानिमुनिसमुदायेनेत्यर्थः । सान्द्रं निबिडं व्याप्तमिति यावत् । निर्मलः जन्म-मरणादिविकाररहितश्चासौ महानन्दः अतिशयानन्दश्च स आत्मा स्वरूपं यस्य सः तथाभूतं अत एव शाश्वतं विनाशरहितं अत एव च परमं सर्वोत्तमं, हिः समुच्चायकः । तत्
१ 'सूरातू. २ 'सत्यवाचो हितमुनि',
-
For Private And Personal Use Only