________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
१२
पुनः सभक्त्युन्मेषम्—
भानुभानुदलदब्जलोचनं भक्तलोकभवपाशमोचनम् ॥ धाम तामरसवासिनीसखं हेमवर्णमिह सौति मे सुखम् ॥ १४ ॥ कृशा ० - किमरे केवलं निर्घृणोऽपि नारायणो भवता विवेकलाभवतोपि स्तवनभाजनीक्रियते ! ॥ ३ ॥
[ सूर्य
तथाहि
स्वेनादौ निखिलं जगद्विरचितं खेनैव संरक्षितम्
भिन्दन् हन्त मुकुन्द एष विधृतानन्दो हि निन्दोचितः ॥
भगवते नमः | अस्त्विति शेषः । पृथ्वी वृत्तम् । लक्षणं प्राक् ( १२ श्लो० टीकायां ) कथितम् ॥ १३ ॥
पुनः भक्तेः प्रेमपूर्वकानुध्यानस्य “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयते" इत्यागमात् । उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥
1
भान्विति । भानोः सूर्यस्य भानुभिः किरणै: “ भानुर्हसः सहस्रांशुः " " भानुः करो मरीचिः स्त्री” इत्युभयत्राप्यमरः । दलती विकासमाने ये अब्जे कमले ते इ लोचने यस्य तत्, अत्रोपमावाचकस्येवशब्दस्य लोपात् लुप्तोपमेयम् "वादेर्लोपे समासे सा" इति तलक्षणात् । भक्तानां भजकानां लोकः समुदायः तस्य यो भवपाशः संसारपाशः तस्य मोचनं निवारकम् । पुनः कथंभूतम् । तामरसवासिनी कमलनिवासिनी लक्ष्मीः “पङ्केरुहं तामरसं सारसं सरसीरुहम्" इत्यमरः । तस्याः सखि मित्रभूतं इति तत् । " राजाहः सखिभ्यष्टच्” इति समासान्तष्टच्प्रत्ययः । पुनश्च हेम सुवर्ण "सुवर्ण हेम हाटकम्" इत्यमरः । तत् इव वर्णो यस्य तत् । एतादृशं धाम वैष्णवं तेजः इहेदानीं इह सूर्यमण्डले वा । मे मम सुखं सौति जनयति उत्पादयतीति यावत् । रथोद्धता वृत्तम् "रान्नराविह रथोद्धता ल-गौ ” इति तलक्षणात् ॥१४॥ :-किमरे
एवं नारायणवर्णनं श्रुत्वा तत्रापि निर्दयत्वरूपं दोषमुद्भाव्याह कृशानुः -- इति । अरे विश्वावसो, केवलमत्यन्तं निर्घृणो निर्दयो नारायणोऽपि भवता त्वया विवेकस्य सदसद्विवेचनस्य लाभः प्राप्तिर्यस्यास्तीति तथाभूतेनापि सता, स्तवनस्य स्तोत्रस्य भाजनीक्रियते पात्रीक्रियते योग्य इव क्रियत इति यावत् । " योग्य-भाजनयोः पात्रम्" इत्यमरः । किम् ? आश्चर्यमिदमिति भावः । भाजनीक्रियते इत्यत्र अभूततद्भावे च्विः । अभूततद्भावो नाम वर्णनीये वस्तुनि वर्ण्यधर्माभावे सत्यपि तद्धर्मारोपकरणम् । एवं चात्र वस्तुतो निर्दयत्वान्नारायणः स्तवनभाजनमभवन्नपि तदिव कृतः एतदयुक्तमिति कृशानुना सूचितमिति ज्ञेयम् ॥ ३ ॥
तथाहि निर्दयत्वमेवोपपादयति- स्वेनेति । हि यस्मात् कारणात् एष त्वया
१ ‘किमये'.
२ 'विवेकलोभवता'. ३ 'सकलं'.
For Private And Personal Use Only