________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् २]
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिकाटीकासहिता ।
प्रशस्तगुणसिन्धवे प्रपदनस्पृशां बन्धवे खतोऽपहतपाप्मने सकलदेहिनामात्मने ॥ नमः कमलवासिनीनयनसोख्यसंदयिने तमः शमविधायिने तरणिमण्डलस्थायिने ॥ १३ ॥
११
C
इति द्वितीया । सूर्यस्य मासभेदेन द्वादशावयवत्वं " पञ्चपादं पितरं द्वादशाकृतिं” इति प्रश्नोपनिषदि भाष्ये श्रीमच्छंकराचार्यैः प्रतिपादितम् -'द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकारणं वा अवयविकरणमस्य " इति । विमानं गमयामास प्रापयामास । गमयित्वा च किं कृतवांस्तदाह - आनमश्चेति । तस्य सूर्यस्य बिम्बमध्ये मण्डलमध्ये धाम स्थानं यस्य तम् । अतिमानः मानं प्रमाणं अतिक्रान्तः महिमा माहात्म्यं यस्य तं परमात्मानं श्रीनारायणरूपं आनमश्च नमस्कृतवान् । नारायणस्य सूर्यमण्डले स्थितत्वं "ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः" इत्याया - गमे प्रसिद्धम् ॥
वन्दनप्रकारमेवाह - प्रशस्तेत्यादिना । प्रशस्ताः स्तुत्याः ये गुणा दया दाक्षिण्यादयो भक्तारिष्टनिरसनादयो वा तेषां सिन्धुः समुद्रस्तस्मै अपारगुणवते इत्यर्थः । प्रपदनं पादानं तत् स्पृशन्तीति तेषां बन्धवे हितकारिणे । यद्यप्यमरे " पादाभ्रं प्रपदं पादः” इति पादाग्रवाची प्रपदशब्द एवोक्तः, न तु प्रपदनशब्दस्तथापि तत्र प्रपूर्वकात् 'पद गतौ' इत्यस्माद्धातोः सकाशात् " खनो घ च" इति सूत्रे घित्करणस्यान्यतोऽपि ज्ञापनार्थत्वात् घप्रत्ययः । अत्र तु तस्मादेव ल्युट् प्रत्ययः इयानेव भेदः । अर्थस्त्वेक एवेति ज्ञातव्यम् । पादस्पर्शनं च पूजनादौ भगवन्मूर्तेः । तदुक्तं भागवते - "शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्" इति । अथवा प्रकर्षेण पद्यते ज्ञायते अनेन तत् प्रपदनं ज्ञानं तत् स्पृशन्ति संपादयन्ति ते प्रपदनस्पृशो ज्ञानिनः तेषां बन्धवे प्रियाय । भगवान् हि ज्ञानिनामतीव प्रियः । तथा च भगवद्गीतायाम् - " चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।" इति "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः " इति च । खतः अपहताः नष्टाः पाप्मानो जन्मादय. ( जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति ) षड्डिकाराः यस्मात् तथाभूताय । तथा सकलदेहिनां सर्वप्राणिनामात्मने आत्मरूपेण हृदि स्थिताय । "हृदि त्येष आत्मा" "इहैवान्तः शरीरे सोम्य स पुरुषः', इति श्रुतिः "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इति श्रीभगवद्गीता च । कमलवासिनी लक्ष्मीः तस्याः नयनसाख्यस्य नेत्रसुखस्य संदायिने प्रदायकाय । तमसः अज्ञानस्य अन्धकारस्य वा शमं शान्ति विधत्ते करोति तच्छीलः तस्मै । तरणेः सूर्यस्य “घुमणिस्तरणिर्मित्रः" इत्यमरः । मण्डले बिम्बमध्ये "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः । तिष्ठति तच्छीलः तस्मै
१ ' संधायिने'.
For Private And Personal Use Only