________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४१] पदार्थचन्द्रिकाटीकासहिता ।
२६३
लुठत दृढतमस्के मा च संसारकूपे
पठत शठजिदुक्तीरश्रमानीतमुक्तीः ॥ ४९५ ॥ कृशानुमामत्र्यननु शठकोपाय त्वं प्रणति प्राप्ताय भावकोपायत्वम् ।। विमलमते ! कुरु कायान्निरसितुमहो विराजते कुरुकायाम् ॥४९६॥ किंच
बकुलाभरणीयानां गाथानां सन्मुखेन भरणीयानाम् ॥
हरिगृहमध्ये तारस्वरेण पुनते प्रपञ्चमध्येतारः ॥ ४९७ ॥ सश्लाघम्----- विरक्तेरास्थानी मधुमथनभक्तेर्नटनभू
विमुक्तेनिःश्रेणी सुकृतपरिपक्तेः फलमसौ ॥ प्रपत्तेरुद्यानक्षितिरकृतकोक्तेः प्रियसखी
चिदङ्करक्षोणी बकुलधरवाणी विजयते ॥ ४९८ ॥ संगिरध्वम् मा उच्चारयत । तथा दृढं गाढं तमोऽज्ञानं यस्मिन् तथाभूते संसारकूपे च मा लुठत मा तिष्ठत । किंतु अश्रमेणानायासेनैव आनीता प्रापिता मुक्तिर्या. भिस्ताः शठजितः शठकोपस्य मुनेः उक्तीः गाथाः पठत उच्चारयत ॥ ४९५ ॥ __ अथ कृशानुमुपदिशति-नन्विति । हे विमलमते शुद्धबुद्धे कृशानो! त्वं कायात् शरीरात् अंहः पापं निरसितुं निवारयितुं भावुकः कुशलश्वासावुपायः साधनं च "भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च" इत्यमरात् सुखादयः शब्दाः विशेष्यनिघ्नाः । तत एवात्र भावुकशब्दस्य पुँल्लिङ्गत्वम् । सः तस्य भावः भावुकोपायत्वं प्राप्ताय कुरुकायां नाम नगर्यो विराजते शोभमानाय शठकोपाय मुनये प्रणतिं नमस्कारं कुरु । ननु निश्चयेन । मा तस्मिन् दोषारोपं कार्षीरित्यर्थः ॥ ४९६ ॥
बकुलेति । सतां सत्पुरुषाणां सता सद्विद्यादिसंस्कारवत्त्वेनोत्तमेन वा मुखेन भरितुं पठितुं योग्याः भरणीयास्तासां बकुलाभरणः शठकोपमुनिस्तस्येमाः बकुलाभरणीयाः श्रीशठकोपमुनिप्रणीता इत्यर्थः । तासां गाथानां हरिगृहस्य श्रीभगवद्विष्णुमन्दिरस्य मध्ये तारस्वरेण उच्चवरेण अध्येतारः अध्ययनकर्तारः जनाः प्रपञ्चं सकलं संसारं पुनते पवित्रीकुर्वन्ति ॥ ४९६ ॥
विरक्तेरिति । विरक्तवैराग्यस्य आस्थानी सभा “समज्या परिषद्गोष्ठी सभा-समिति-संसदः । आस्थानी" इत्यमरः । मधुमथनभक्तेविष्णुभक्तेः नटनभूः
१ सन्मुखाज'. २ 'सुकृततरुपतेः'. . .
For Private And Personal Use Only