________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् ३८] पदार्थचन्द्रिकाटीकासहिता । २५३ यतःउषस्येव सानादुचितशुचिताशालिवपुषो
विनीताः स्वे शास्त्रे विगतवृजिनाः पूजकजनाः ॥ परित्रातुं लोकान्विधिवदपतन्द्रा विदधते __ पवित्रैरन्नाद्यैः परमपुरुषाराधनममी ॥ ४६९ ॥ आकर्ण्यतामिदमपि यदभ्युपगम्याप्यभिधास्यामि रहस्यम् ॥ २०१॥ विधिवदविधिवद्वा भक्तितोऽभक्तितो वा
ननु शुचिरशुचिर्वा नाथमर्चत्विहत्यः ।। अनुदिनमुपयातैरज़मानासु देवै
ररुचिरजितमूर्तिष्वास्तिकस्यास्ति कस्य ? ॥ ४७० ॥ इंदं चावधेयम्
केचिच्चक्रधरापराधचकिताः मापालभीताः परे श्रद्धातः कतिचित्पचन्त्यवहिताः शुद्धाश्च दिव्यं हविः ॥
उषसीति । अमी पूजकजनाः उषस्येव प्रातःकाले एव सानाद्धेतोः उचिता यथाशास्त्राचारतया योग्या या शुचिता पवित्रता तया शालि शोभमानं वपुः शरीर येषां ते, स्वे आत्मीये शास्त्रे विनीताः शिक्षिताः, स्वशास्त्रकृताभ्यासा इत्यर्थः । अत एव विगतं विनष्टं वृजिनं दुष्कृतं येषां ते लोकान् परित्रातुं संरक्षितुं अपगता तन्द्रा मन्दता येषां ते, संततं जागरूका इत्यर्थः । विधिवद्यथाशास्त्रं पवित्रैः अन्नाद्यैः परमपुरुषस्य भगवतो गोपालस्य आराधनं पूजनं विदधते कुर्वन्ति ॥ ४६९ ॥
आकर्ण्यतामिति । किंच यत् अभ्युपगम्य भवदीयदूषणं स्वीकृत्यापि रहस्य गोप्यं अभिधास्यामि कथयामि, तत् आकर्ण्यतां श्रूयताम् । त्वयेति शेषः ॥ २०१॥
'वारस्त्रीकुचमर्दिभिः-' इत्यादिनोक्तं दूषणमुद्धर्तुमाह-विधिवदिति । इहत्यः एतद्देशीयः जनः शुचिः पवित्रः अशुचिः अपवित्रो वा सन् , नाथं गोपालं भगवन्तं विधिवद्यथाशास्त्रं वाऽथवा अविधिवत् शास्त्रविरुद्धतया, भक्तितः अभक्तितो वा अर्चतु पूजयतु । किंतु अनुदिनं प्रतिदिनं उपयातैः आगतैः देवैरिन्द्रादिभिः अय॑मानासु पूज्यमानासु अजितमूर्तिषु भगवन्मूर्तिषु कस्य अस्ति परमात्मा इति मतिर्यस्य स आस्तिकः "अस्तिनास्तिदिष्टं मतिः" इति ठक् प्रत्ययः । तस्य पुरुषस्य अरुचिः अप्रीतिः अस्ति ? अपि तु सततमिन्द्रादिदेवैः पूजितत्वाद्देवतासंनिधानात्सर्वस्याप्यास्तिकस्य श्रद्धा जागरूकैवेति भवाशनास्तिकस्य तु अश्रद्धैवेति च भावः ३७० 'आघ्राता बत-' इत्यादि लोकद्वयेनोक्तं दूषणं परिहरति केचिदिति । १ विजित'. २ 'मपि'. ३ 'अभिधास्यामि'. इत्येव क्वचिदृश्यते. ४ 'पचार'.
२२
For Private And Personal Use Only