________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२ विश्वगुणादर्शचम्पू:- [चम्प०राजगो०विमृश्यअहो कलिमाहात्म्यादखिलजनानामनिवार्यो विवेकविपर्ययः ॥१९९॥
यतः
सद्मवादरतोऽर्पितानि हरये सत्त्वोत्तरैर्भूसुरै
रन्नान्यत्र न मानयन्ति विधिवसिद्धानि वृद्धा अपि ॥ देवस्यायतने स्वदेन्ति विभया वात्यैः कृतानोदनान् ___ स्पृष्टान्दुष्टजनेन कष्टमखिलैदृष्टानशिष्टाहतान् ॥ ४६८ ।। वि०-मादृशेभ्यो हि दिव्यक्षेत्रमाहात्म्यवेदिभ्यो भवदीयमत्र दूषणं न रोचते ॥ २० ॥ मरः । चौर्यपरैः चौर्यतत्परैः यतो दुरन्वयभवैः दुष्कुलोत्पन्नैः अमीभिः सूरैः ओदनपाचकैः कृतानि पाचितानि अनौघानि विविधान्नसमूहाः, अत्रौघशब्दस्य नपुंसकत्वं "स्तोमौघ-निकर-बात-वार-संघात-संचयाः ।" इत्यमरानुशासनात् प्रामादिकमिति भाति । क्वचित् 'अन्नाद्यानि' इति पाठान्तरं दृश्यते तत्तु युक्तमेवेति मन्या. महे । तत्पक्षे च अन्नं भकं आद्यं मुख्यं येषु सूप-शाकादिवस्तुषु तानीत्यर्थः । परंतु प्राचीनबहुतरपुस्तकेषु अस्यैव पाठस्य स्वीकृतत्वादस्माभिरपि स एवाङ्गीकृतः । निवेदितानि समर्पितानि सन्ति, एष भगवान् अङ्गीकरोति स्वीकरोति किम् ?॥४६७॥
अहो इति। कलिमाहात्म्यात् कलियुगप्रभावात् अखिलजनानां, नतु केवलं देवलकादीनामेव, विवेकस्य विधि-निषेधविवेचनस्य विपर्ययः वैपरीत्यम् ॥ १९९ ॥
सद्मखिति । सत्त्वेन सत्त्वगुणेन उत्तरैः श्रेष्ठतां प्राप्तैः भूसुरैर्ब्राह्मणैः सद्मसु खगृहेषु आदरतः सत्कारेण हरये भगवते अर्पितानि निवेदितानि अत एव विधिवद्यथाशास्त्रं सिद्धानि पक्रानि अन्नानि अत्र चोलदेशे वृद्धा अपि, किमुतेतरे न मानयन्ति नैव स्वीकुर्वन्ति । किंतु देवस्यायतने देवालये व्रात्यैः पूर्वोक्तरीत्या विद्यादिसंस्कारहीनैः कृतान् पाचितान् , किंच दुष्टजनेन दुराचारिणा मनुष्येण स्पृष्टान् कृतस्पर्शान् , अखिलैः सर्वैः शूद्रादिभिर्जनदृष्टान् , अशिष्टैरसभ्यैः आहृतान् आनीतान् ओदनान् अन्नानि 'ओदनोऽस्त्री' इत्यनुशासनादोदनशब्दस्य पुंलिङ्गतापि । विभयाः भयरहिताः सन्तः वदन्ति आस्वादयन्ति भक्षयन्तीत्यर्थः ॥ ४६८ ॥
मादृशेभ्य इति । मादृशेभ्यः मत्सदृशेभ्यः दिव्यक्षेत्रस्य माहात्म्यवेदिभ्यः प्रभावविद्भयः हि भवदीयं त्वत्संबन्धि, त्वयोक्तमित्यर्थः । अत्र श्रीराजगोपालविषये दूषणं न रोचते ॥ २० ॥
१ विपर्यासः' २ 'आयतनेष्वदन्ति'; 'त्वदन्ति'. ३ 'नूनमखिलैः', ४ 'शिष्टावृतान्'
For Private And Personal Use Only