________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
विश्वगुणादर्शचम्पू:- [चौलदेशअहार्यकठिनस्तनप्रकटनादनागखिनो .... मुनेरपि धनां धृति चुलुकयन्ति चोलाङ्गनाः ॥ ४५६ ॥ वि०-वयस्य मा म निन्द चोलमण्डलवासिनो जनान् ॥१९३।। याभिः सर्वपदार्थशुद्धिरुदिता ताखप्सु देवार्पितम्
निक्षिप्तं निशि रक्षितं शुचि हविर्भक्ष्येत चेत्का क्षतिः १ ॥ त्याज्यं शास्त्रनिषेधतस्तदिति चेत्साज्यं सतैलं च त
भोज्यं पर्युषितं स्मरन्ति यदतो योज्यं न तद्दूषणैः ॥४५७॥ तस्मिन् गृहात् बहिःप्रदेशे सहस्रशः सहस्रसंख्याकाः संगताः एकत्र मिलिताः अशङ्कितं भयरहितं यथा तथा गदितानि परस्परं भाषितानि कामगाथानां व्यवायाभिलाषोत्पादककथानां शतानि याभिस्ताः चोलाङ्गनाः चोलदेशीयस्त्रियः अहार्यवत् पर्वतवत् “महीधे शिखरि-क्ष्माभृदहार्य-धर-पर्वताः" । इत्यमरः । कठिनौ यौ स्तनौ तयोः प्रकटनात् अनाच्छादनतया व्यक्तं प्रदर्शनात् अनागखिनः कामादिवास. नारहितत्वान्निरपराधिनः मुनेः मननशीलस्यापि घनां निबिडां अतिशयितामित्यर्थः । धृति धैर्य ननु निश्चयेन चुलुकयन्ति चुलुकवत् कुर्वन्ति त्याजयन्तीत्यर्थः ॥ ४५६ ॥
एतदने मुद्रितैकस्मिन् पुस्तके श्लोकद्वयमधिकं दृश्यते, परंतु तस्य प्राचीनादर्शपुस्तके अन्यपुस्तकेषु चानुपलम्भात् प्रकृतवर्णनासंगतत्वाच तन्मूले नैव निवेशितमत एव तत्र टीकामपि कर्तुं नोत्सहे । किंतु लोकबोधनार्थ यथास्थितं टीकायामेव निवेश्यते
न केशेषु स्नेहो न च नयनयोरञ्जनकथा
न वा वीटी वक्रे न च कुचतटे चन्दनरसः॥ न चाल्पोऽप्याकल्पो न च सुवसनं नैव कुसुमम्
स्नुषात्वं पापानां फैलमधनगेहेषु सुदृशाम् ॥ १॥ अपि चअंसौ चेदुदकुम्भभारकिणितावडी पुनर्गोमय
स्फायनाट्यमलीमसौ करतलं घासच्छिदाकर्कशम् ।। पाकाम्युत्थितधूममेलनगलद्वाप्पाविले लोचने
कष्टं रिक्तगृहिस्नुषात्वनरकः स्त्रीणामहो दुस्सहः ॥२॥ वयस्येति । मा स्म निन्द निन्दा मा कुरु इत्यर्थः ॥ १९३॥
अथ क्रमेण दृषणानि निराकुर्वन् प्रथमं तावत् ‘स्लान्ति प्रातरधिस्रवन्ति' इत्यादिनोक्तं पर्युषितान्नभक्षणरूपं दो निराकरोति-याभिरिति । याभिरद्भिः सर्वपदार्थानां शुद्धिरागन्तुकानागन्तुकदोषनिवृत्तिरुदिता कथिता तास्वेवाप्सु जलेषु निक्षिप्तं एकस्मिन् पात्रे जलं संपूर्य तस्मिंस्थापितं, कुलस्त्रियः औदनिका वा उर्वरिता.
१ 'मनोधृति'. २'मा दूषय'. ३ 'अतिदुस्सहमन्यत्'. ४ फलमिह बतात्रत्य
सुदृशां.'
For Private And Personal Use Only