________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३७ ] पदार्थचन्द्रिकाटीकासहिता ।
२४७ पातिव्रत्यमुपेत्य नित्यमनघाचारावदातात्मनाम्
चोलीनां यदि कञ्चुकी न कुचयोर्मालीमसी का ततः ? ॥ नारीणां सुरतोपयोग्यवयवस्पष्टीकृतिदोष इ
त्युक्तं चेदधरापिधानमपि किं न स्यात् सदा वाससा ? ॥४५८॥
अथ कुम्भघोणशाईपाणिवर्णनम् ३७.
इति पार्श्वतोऽवलोक्य सश्लाघम्--- ... अस्य देवस्य भाग्यवत्ता खल्वियत्तापरित्यक्ता ॥ १९४ ॥ नपात्रं जलपूरितपात्रे पिपीलिकादिभ्यो रक्षणार्थ स्थापयन्तीति सुविदितमेव गृहस्थानाम् । तच्च देवेभ्यः अर्पितं नैवेद्यादिरूपेण निवेदितं सत् निशि रात्रौ रक्षितं मूषकमार्जारादिभ्य इत्यर्थः। अत एव शुचि प्रकारत्रयेण पवित्रं हविरन्नं भक्ष्येत चेत् तस्मात् का क्षतिः को वा दोषः ? तर्हि शास्त्रनिषेधस्य का व्यवस्था इत्याकाङ्क्षायामाह-शास्त्रनिषेधतः तनिशि रक्षितमन्नं त्याज्यं इति चेत् साज्यं घृतयुक्तं सतैलं तैलपक्कं च यदन्नं तत् पर्युषितमपि भोज्यं भोजना, स्मरन्ति । तथा च मनु:-"यत्किंचित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत् पर्युषितमप्याचं हविःशेषं च यद्भवेत् ।" इति । अतः कारणात् तत् पर्युषितानभक्षणं दूषणैः न योज्यम् । एतेषां शास्त्रविहितानस्यैव भक्षणात् ॥ ४५७ ॥
अथ स्त्रीणां कञ्चुकीराहित्यरूपं दूषणं निराकरोति-पातिव्रत्येति । पतिव. तानां भावः पातिव्रत्यं पतिसेवापरत्वं उपेत्य प्राप्य अत एव नित्यं संततं अननिदोषैराचारैः अवदातः शुद्धः आत्मा चित्तं यासां तासां चोलीनां चोलदेशीयस्त्रीणां कुचयोः स्तनयोः यदि कञ्चुकी न भवति, ततः कञ्चुक्यभावात् मालीमसी मलिनता का ? अपि तु कापि नास्तीति । पातिव्रत्येन शुद्धाचाराणां अवयवगोपनेऽगोपने वा न कोऽपि दोषः समुजम्भत इति भावः । अथ सुरते रतिकाले उपयोगिनामवयवानां स्पष्टीकृतियक्तीकरणं नारीणां दोषः इति उक्तं, शास्त्रे इति शेषः । तस्माद्दोष एवायं स्तनानाच्छादनरूप इति चेत् वाससा वस्त्रेण अधरस्याधरोष्ठस्यापिधानमाच्छादनं तस्य सुरतोपयोगित्वात् किं कुतो हेतोर्न स्यात् ? सर्वासामपि स्त्रीणामिति भावः । एतेन चोलीनां देशाचारात् कञ्जुक्यभावो न दोषायेति सूचितम् ॥ ४५८ ॥
अस्येति । अस्य पुरोदृश्यमानस्य देवस्य शाईपाणिनः भाग्यवत्ता ऐश्वर्यवत्त्वं, इयत्तापरित्यक्ता परिमितिरहिता निःसीमेत्यर्थः ॥ १९४ ॥
१ 'कञ्चकम्'. २ 'उक्तश्चेत्'. ३ 'देशस्य'.
For Private And Personal Use Only