________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
-
(२०६ विश्वगुणादर्शचम्पू:- [चञ्जीपुरी
केव
ऋक्सामयोश्च यजुषां च निवासभूता __ पूता द्विजाः स्मृति-पुराण-कलाधुरीणाः ।। कुर्वन्ति वासमिह कर्कशतर्कशब्द
तन्त्रत्रयीशिखरसिन्धुतलस्पृशोऽमी ॥ ३७४ ॥ कृ०—(सहासम्) नैतद्विभाति नगरं नगरम्यदुर्ग
प्राकारसाधनदशासु विशां पतीनाम् ।। युद्धोन्नमद्भटशिरस्तटनिस्सृतास्क
स्रोतःसहस्रभरविस्रपलोस्थिसान्द्रम् ॥ ३७५ ॥ पञ्चबाणो मदनो यया सा चजीपुरी 'तंजावूर' इति भाषाप्रसिद्धा नगरी चकास्ति शोभते ॥ ३७३ ॥
किंच वेद-शास्त्रनिपुणा विद्वांसोऽप्यत्र सन्तीत्याह-ऋक्सामयोश्चेति । ऋग् ऋग्वेदश्च साम सामवेदश्च तयोः "अचतुर-विचतुर-" इत्यादिनिपातनादच समासान्तः । यजुषां यजुर्वेदस्येत्यर्थः । इति त्रयाणामपि वेदानामित्यर्थः । निवासभूताः गृहरूपाः । संपूर्णवेदानामध्येतार इति यावत् । अत एव पूताः पवित्राः, न तु केवलं वैदिका एव, किंतु स्मृतयः मन्वादयश्च पुराणानि पाद्म-वैष्णवादीनि च कलाश्चतुःषष्टिसंख्याकाः प्रसिद्धाः ताश्च तासु धुरीणाः प्रवीणाः, अपि च कर्कशाः अर्थगाम्भीर्येण कठिनाः ये तर्काः न्यायशास्त्रं शब्दो व्याकरगं तत्रं मीमांसा त्रय्याः वेदत्रितयस्य शिखरं वेदान्तशास्त्रं च तान्येव सिन्धवः समुद्राः तेषां तलं स्पृशन्तीति तादृशाः, तेष्वप्यत्यन्तं निपुणा इत्यर्थः । अनेन सर्वज्ञत्वं तेषां सूचितम् । अमी द्विजा ब्राह्मणाः इह चजीपुर्या वासं कुर्वन्ति ॥ ३७४ ॥
अथ कृशानुः सत्यप्येवं बहुवारं युद्धादिप्रसङ्गात् नैतत्पुरं विभातीत्याह
नैतद्विभातीति । विशां मनुजानां द्वौ विशौ वैश्य-मनुजौ' इत्यमरः । पतीनां राज्ञां नगवत्पर्वतवत् रम्यस्य रमणीयस्य पर्वत इवोन्नतस्येत्यर्थः । अत एव दुर्गस्य गन्तुमशक्यस्य प्राकारस्य सालस्य 'किल्ला' इति महाराष्ट्रभाषाप्रसिद्धस्य "प्राकारो वरणः सालः" इत्यमरः । साधनदशासु स्वीकारावसरेषु युद्धे समरे उन्नमन्तः जयावेशेन शत्रुघूत्पतन्तः ये भटाः योधास्तेषां शिरस्तटेभ्यः मस्तकप्रान्तेभ्यः निःसृतानि निर्गलितानि असृजां रक्तानां स्रोतःसहस्राणि प्रवाहसहस्राणि तेषां भरेण अतिशयेन विस्राणि आमगन्धीनि “वित्रं स्यादामगन्धि यत्" इत्यमरः । यानि पलानि मांसानि "पलमुन्मान-मांसयोः" इति रुद्रः । अस्थीनि च तैः सान्द्रं निविडं एतन्नगरं चजीपुरं न विभाति विशेषेण न शोभते । युद्धव्यग्रचित्तत्वादतिनिन्द्यत्वाच्च खास्थ्याभावादिति भावः ॥ ३७५ ॥ १ 'युद्धोन्नटत्'. २ 'निस्सृतालस्रोत'. ३ पलाब्धि'.
For Private And Personal Use Only