________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-प्रकरणम् १]
पदार्थचन्द्रिकाटीकासहिता ।
अस्तोकाध्वर कर्तुरप्पय गुरोरस्यैष विद्वन्मणेः पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणैरेधते ॥ २ ॥ तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः ॥ व्यक्तं विश्वगुणादर्श विधत्ते वेङ्कटाध्वरी || ३ || पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तत् गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधाखाद्यताम् ॥
""
(6
राज्ञः कृष्णराय संज्ञकस्य " भूभृद्भूमिधरे नृपे" इत्यमरः । गुरोः वेदादेरध्यापकस्य । यद्यपि " स्यान्निषेकादिकृद्गुरुः इत्यमरात् निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते" इति मनुस्मृतेच गर्भाधानादिसंस्कार कर्तुः पितुरेव गुरुत्वं संभवति, तथापि तथात्रासंभवादध्यापकस्यैव गुरुत्वं ग्रन्थकर्तुरभिप्रेतम् । अन्यथा 'कर्नाटभूभृत्पितुः' इत्येव ब्रूयात् । तथा चाह मनुरपि - "अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् ” इति । एवं च गुरुशब्देनाध्यापकग्रहणे न दोष इत्यलमप्रस्तुतपल्लवितेन । दिगन्तेषु कान्तं मनोहरं श्राव्यमिति यावत् । यशः कीर्तिर्यस्य तस्य । तातार्यस्य ताताचार्यस्य । यं (अप्पयगुरुं ) भागिनेयं भगिनीपुत्रं, भगिनीशब्दात् "स्त्रीभ्यो ढक्” इत्यपत्यार्थे ढक् । “स्वस्त्रीयो भागिनेयः स्यात्" इत्यमरः । विदुः जानन्ति । लोका इति शेषः । 'विद ज्ञाने' इत्यस्माल्लट् । "विदो लटो वा” इति उस् । अस्य तातार्यभागिनेयस्य अस्तोकानां बहूनामध्वराणां ज्योतिष्टोमादियागानां "यज्ञः सवोऽध्वरो यागः” इत्यमरः । कर्तुः अनुष्ठातुः । विद्वत्सु पण्डितेषु मणेः श्रेष्ठस्य, अप्पयगुरोः अप्पयदीक्षितस्य, एष प्रसिद्धः पुत्रः श्रीरघुनाथदीक्षिताख्यः कविः, गुणैः सौशील्यादिकैः पूर्णः सन् एधते वर्धते । शार्दूलविक्रीडितं वृत्तम् । “सूर्याश्वैर्म-स- जास्त ताः सगुरवः शार्दूलविक्रीडितम्” इति तल्लक्षणात् ॥ २ ॥
तत्सुतइति । तस्य रघुनाथदीक्षितस्य सुतः पुत्रः, तर्कश्च वेदान्तश्च तन्त्रं मीमांसां च व्याकृतिर्व्याकरणं च तेषां चिन्तको विवेचकः ज्ञातेत्यर्थः । वेङ्कटाध्वरी एतन्नामा कविः विश्वगुणादर्श विश्वस्य जगतो गुणा आदृश्यन्तेऽस्मिन्निति तथाभूतं 'दृशिर् प्रेक्षणे' इत्यस्मादाङ्पूर्वकादधिकरणे घञ् । अथवा विश्वगुणादर्श इति संज्ञा । तथाच “पुंसि संज्ञायां घः प्रायेण” इति घः । एवमन्वर्थे चम्पूग्रन्थं, व्यक्तं प्रसिद्धं यथा स्यात्तथा विधत्ते करोति । 'डुधाञ् धारण-पोषणयोः । इत्यस्माद्धातोर्लट् । वृत्तमनुष्टुप् “पञ्चमं लघु सर्वत्र" इत्यादितलक्षणात् ॥ ३ ॥
अथ कविः खचिकीर्षितप्रबन्धस्येतर प्रबन्धविलक्षणतामाह - पद्यमिति । (लोके) यद्यपि पद्यं केवलं श्लोकरूपं काव्यं रघुवंश-कुमारसंभव - माघ किरातार्जुनीयादिकं, तच्च हृद्यं मनोहारि विद्यते, तथापि तत् विगद्यं गद्यरहितं ( अस्ति तस्मात् ) सतां बहु
१ 'रस्येष'.
२ 'पूर्णैर्गुणै'.
For Private And Personal Use Only