________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
विश्वगुणादर्शचम्पू:- [श्रीत्रिविक्रमविश्वा०-अभ्युपगच्छाम एव भवतः प्रौढगुणदोषीकरणपाण्डित्यम् । आस्तामेष श्लेषचमत्कारः, आकर्णय तावदेतत् यदाश्रितरक्षणाय पभेक्षणः स्वमहत्त्वाननुरूपमपि रूपमापेदे ॥ १२२ ॥
नित्योन्नतोऽपि निरपायरमाश्रयोऽपि __ दातापि हन्त बहुशो महतां पदानाम् ॥ खीकृत्य वामनवपुः श्रितमिन्द्रमीशः ___ पातुं पदत्रितयमत्र बलिं बिभिक्षे ॥ ३१० ॥ पुनः सभक्तिप्रकर्षम् । अत्रै हित्रैविक्रमस्त्रिपथगाजनकः स पादः
पायात्पुरस्य मरुतां मरुतां निहन्ता ॥ उशना भार्गवः कविः" इत्युभयत्राप्यमरः । अपरं च असौ नाथः वामनः भूसुरो ब्राह्मणोऽपि सन् , भुवि भूमौ दानवत्वं दैत्यत्वं भुवः पृथिव्या दानं बलिकृतमस्यास्ति तस्य भावः तद्वत्त्वं च भेजे से वितवान् , इति क्षममेव युक्तमेवेति काकुः । एवं च चत्वारि दूषणानि तस्मिन् सन्तीति न स सत्प्रशंसाह इति भावः । अत्रापि निन्दायाः स्तुतावेव पर्यवसानमिति ज्ञेयम् ॥ ३०९ ॥ __ अभ्युपगच्छाम इति । भवतः त्वत्कृतमित्यर्थः। प्रौढानांप्रगल्भानामपि गुणानां दोषीकरणे वस्तुतो दोषत्वाभावेऽपि तदारोपे, एतदपि च्चिप्रत्ययान्तम् । पाण्डित्यं चातुर्य अभ्युपगच्छामःजानीम एव । अयं श्लेषचमत्कारः वस्तुतस्तु नैतदूषणमित्यर्थः । आस्ताम् । तत्त्वतस्तु पभेक्षणः कमललोचनः अयं आश्रितानां भक्तानां रक्षणाय रक्षणार्थ स्वमहत्त्वस्य अननुरूपं अयोग्यमपि रूपं बटुवामनाकारं आपेदे स्वीकृतवानिति यत् , तदेतदाकर्णय ॥ १२२ ॥
'नित्यानपायिप्रमदः-' इत्यादिनोक्तस्यार्थस्यैव वास्तवत्वं प्रतिपादयतिनित्योन्नतोऽपीति । योऽयं त्रिविक्रमः नित्योन्नतः नित्यं महानपि, निरपायः विश्लेषरहितः रमाश्रयः लक्ष्म्याश्रयो यस्य सः तथाभूतोऽपि, महतां बहुशः बहूनां न तु द्वि-त्राणां "बह्वल्पार्थात्-" इत्यादिना विभक्त्यर्थे शस् प्रत्ययः । पदानां वैकुण्ठादिस्थानानां दातापि, अनेकपदमितभूभागानामित्यर्थोऽप्यनुसंधेयः । हन्तेति हर्षे । ईशः ईश्वरोऽपि श्रितं अङ्गीकृतं इन्द्रं पातुं रक्षितुं, वामनवपुः बटुशरीरं स्वीकृत्य गृहीत्वा, बलिं दैत्यं अत्र भूलोके बलियज्ञे वा, पदानां त्रितयं त्रिपदपरिमितां भूमिमित्यर्थः । बिभिक्षे ययाचे। भिक्षतेर्द्विकर्मकत्वात् बलिशब्दादपि कर्मणि द्वितीया॥३१०॥
विक्रमेति । त्रिपथगायाः गङ्गायाः जनकः उत्पादकः, अत एव मरुतां देवानां पुरस्य वर्गस्य मरुतां निर्जलदेशत्वं निहन्ता निवारकः, गङ्गोत्पत्तेः पूर्वं तत्र जला.
१ एतन्न दृश्यते आदर्शपुस्तके'.
For Private And Personal Use Only