________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २४ ] पदार्थचन्द्रिकाटीकासहिता। १७३
कृशानुः-किमरे मायाविनमेनमक्रमं त्रिविक्रममभिनन्दसि ॥१२० पश्य
श्रीमानपि स्वयं दैत्यात्कुर्वाणः कुप्रतिग्रहम् ।। विन्दन् स महतीं वृद्धिमिष्टां गोत्रभिदे ददौ ॥ ३०८ ॥ विशिष्यायमकपटानां कवीनां न श्लाघनीयः ॥ १२१ ॥ यतः---
नित्यानपायिप्रमदोऽपि नाथो बटूभवन्वञ्चितदातृकोऽसौ ॥
कविव्यथाकृत्खलु भूसुरोऽपि भूदानवत्त्वं क्षममेव भेजे ॥३०९॥ बलेविरोचनसुतस्य दैत्यस्य शुभं कल्याणावहं यशः कीर्तिरेव छत्रं आतपत्रं यत् आसीत् उत्पन्नमभूत् , तस्य छत्रस्य धारणाय उद्धृतः ऊर्ध्वं धृतः द्राषिष्ठः दीर्घतरः दीर्घशब्दादिष्ठन्प्रत्यये द्राघादेशः । हरिनीलो इन्द्रनीलमणिस्तन्मयो दण्डः छत्रमध्यवर्तियष्टिरिव स्थितः, स चरण इति संबन्धः ॥ ३०७॥ __ अथ कृशानुः कपटाचरणरूपं दोषमुद्घाटयन्नाह-किमिति । मायाविनं कपटयुक्तं, मायाशब्दात् “अस्-माया-मेधा-” इत्यादिना विनिप्रत्ययः। त्रिपदभूमियाचनव्याजेन सर्वखापहारात् । अत एवाक्रमं अनुचितकृत्यकारिणं, एनं त्रिविक्रम वामनं किं कुतो हेतोरभिनन्दसि ? ॥ १२०॥ ___ मायावित्वमेव प्रपञ्चयति-श्रीमानपीति । यः स्वयं श्रीमान् संपत्तिमान् ल. क्ष्मीवानपि सन् , दैत्यात् दितिवंशजात् , बले: सकाशात् , नतु सजातीयाद्देवादेः सकाशात्, कुप्रतिग्रहं कुत्सितं याचितसुवर्णादिग्रहणं, कोः पृथिव्याः प्रतिग्रहं खीकारं च "गोत्रा कुः पृथिवी पृथ्वी" इत्यमरः । कुर्वाणः सन् , ततः इष्टां ईप्सितां महती विपुलां वृद्धिं समृद्धिं विन्दन् प्राप्नुवन् सन्नपि, स त्रिविक्रमः गोत्रभिदे इन्द्राय कुलोच्छेदकाय च ददौ समर्पितवान् । नतु तां स्वयमुपबुभुजे । हीनोऽपि जनः खसंपादितमर्थ न परस्मै अर्पयतीत्यतोऽयमतीवानुचितकारीति भावः । अत्र निन्दायाः स्तुतौ पर्यवसानाद्वयाजस्तुतिरलंकारः ॥ ३०८ ॥
विशिष्यति । अयं त्रिविक्रमः विशिष्य विशेषतः कृत्वा, अकपटानां निर्व्याजानां शुद्धमानसानामिति यावत् । कवीनां कविभिरित्यर्थः । न श्लाघनीयः ॥ १२१ ॥
तदेवोपपादयति-नित्येति । नित्यं सततं अनपायिनी अवियुक्ता प्रमदा लक्ष्मीः पनी यस्य सः तथाभूतोऽपि सन् , बटूभवन् अबटुर्बटुरिव भवन् छद्मना ब्रह्मचारिवेषधारीत्यर्थः । “कृभ्वस्तियोगे"-इत्यादिना अभूततद्भावे विप्रत्ययः । “च्चो च" इति दीर्घः । स्त्रीपरिग्रहेऽपि ब्रह्मचारिवेषधारणं एक दूषणं, अपरं कथयतिवञ्चितः दाता दानशीलो बलिर्येन तथाभूतः, तृतीयं दोषमाह-कवीनां पण्डितानां कवेः शुक्राचार्यस्य च "संख्यावान् पण्डितः कविः”, “शुक्रो दैत्यगुरुः काव्य
१ 'पृथ्वीमिष्टां. २ 'लेभे'.
For Private And Personal Use Only