________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [श्रीरामानुजकृशानु:-अवितथमेतदथापि य इमे संचरन्त्याचार्यपुरुषसमाख्याता एतन्मताभिनिविष्टाः शिष्टास्तेषामेषा रीतिर्न रोचते विवेकेभ्यः । पश्य तावत् ॥ १० ॥ हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृत्वाऽतिदृप्ता
दुर्वृत्तास्तस्करा ये वन-गिरिनिलया ये च नीचा इहान्ये ॥ कृत्वा चक्राङ्कमेषां झटिति विदधतः किंच मन्त्रोपदेशं - तहत्तैरेव वित्तैर्दधति तनुममी वंशपारंपरीभिः ॥ २४९ ॥ किंचजारान् चोरान् किरातान् जनपदमनान् राजपाशान्महीशॉन्
शिष्यान्कृत्वातिदृप्ताः श्रुतिपथविधुराः श्रोत्रियैर्ब्रह्मनिष्ठैः ॥ अन्यथा पूर्वत्र माध्ववर्णनेऽपि तथैव कुर्यात् । तत्र तु 'चन्द्रालोकचयान्धकार-' इत्यादिकृशानुप्रतिपादितदोषारोपणेनैव तद्वर्णनं समापितम् । एतच्च यथार्थगुणदोषप्रतिपादनपरे ग्रन्थे अयुक्तमिति प्रतिभाति ॥ २४८ ॥
अथ कृशानुरर्धाङ्गीकारपूर्वकमाह-अवितथमिति । एतत्पूर्वोत्तमवितथं सत्यं, अथापि य इमे आचार्य पुरुषसमाख्याताः आचार्यनाम्ना प्रसिद्धाः एतन्मते श्रीरामानुजमते अभिनिविष्टाः अत्यन्तासक्ताःशिष्टाः सन्तश्च संचरन्ति, तेषामेषा वक्ष्यमाणा रीतिराचारः विवेचकेभ्यो विचारशीलेभ्यो न रोचते । का सा रीतिरित्याशङ्कायामाह-पश्येत्यादि ॥ १००॥
हत्वेति । ये लोकाः वनानि च गिरयः पर्वताश्च निलयः वसतिस्थानं येषां ते तथोक्ताः तस्कराः चोराः अर्थात् किरातादयो लोकाः, मार्गे वनपथे द्विजादीन् ब्राह्मणादिश्रेष्ठजातीयान् जनान् हत्वा, एतेन ब्रह्महत्याकरणं सूचितम्। तेषां अखिलं संपूर्णमपि धनं हृत्वा परिहत्य, हन्तेति खेदे । अतिदृप्ताः अतिशयगर्वयुक्ताः, अनेन वर्णस्तेयरूपं द्वितीयं महापातकं सूचितम् । अत एव दुवृत्ताः दुराचाराः; ये च इह अन्ये उक्तेभ्य इतरे नीचाः सद्गुण-सत्कुलोत्पत्त्यादिहीनाः सन्ति तेषामेषां ब्रह्महत्यादिमहापातकयुक्तानामपि, झटिति तेषां कुलशीलादिकमविचार्यैवेत्यर्थः । अङ्गमिति शेषः । चकाङ्कं मुद्रादानेन चिह्नितं कृत्वा, नैतावदेव, किंच मन्त्रस्य रामायणाटाक्षरस्य उपदेशं विदधतः कुर्वन्तः सन्तः, तहत्तैः तैः किरातादिदुर्जनैः समर्पितैरेव वित्तैः द्रव्यैः, तनुं शरीरं अमी रामानुजीयाः वंशपारंपरीभिः कुलपरंपराभिः दधति धारयन्ति एतदतीव निन्द्यमिति भावः ॥ २४९ ॥ जारानिति । किंच अमी रामानुजीयाः जारान् परस्त्रीसक्तपुरुषान् , चोरान्,
१ विवेकिभ्यः' २ 'मत्ताः' ३ 'वंशपारम्परीतः.' ४ 'मथनाम्.' ५ 'महाशाः.' ६ 'नयविधुराः.
For Private And Personal Use Only