________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४) ततो विलक्षणं रजतं सिद्धं यदि चासतो विलक्षणं सदितिचेत्तर्हि सतोऽविनाशीत्वादात्मवद्रजतस्य शुक्तिज्ञानेन विनाशो न स्याद्भवत्येव यतःशुक्तिज्ञानेन रजतस्य बाधस्ततः सतोपि रजतं विलक्षणं सिद्धं यदेव सदसद्विलक्षणं तदेवानिर्वचनीयं ज्ञातव्यं न तु सछिलक्षणमसदसद्विलक्षणं च सदिति परस्पर विरो. धीत्वादेव एकस्मिन् रजते स्थानमेव न लभते तस्मा च्छतो रजतमअनिर्वचनीयमेवेत्पद्यते शुक्तिज्ञानेन विनश्यति च एवं रज्वांसर्प आत्मनि स्वप्नं ॥ सहश्यमेवचिंतनीयमिति
६ ॥ ननु यदुक्तं शुक्तो रजतं जायते ज्ञानेन च विनश्यतीति तत्त्वसंभवादनंगीकार्य यथा घटस्यो त्पत्तिविनाशश्व सर्वे रप्यनुभूयते न तथा रजतस्योत्पतिविनाशश्चकेनापिपुरुषेण दृश्यतेऽतोऽनंगीकार्य रजतस्योत्पत्तिविनाशश्चेति अनुभवानारूढत्वात् तत श्चन्यायमत श्वान्यथाख्यातिरत्र स्वीकार्यान त्वनिर्वचनीयख्यातिरिति चेत् ॥
७ ॥ समाधानं-शुक्तौ तादात्म्यसंबंधन रजतमध्यस्तं भवति शुक्तेश्च याइदंता तस्याः संबंधो र. जतेऽध्यस्तोऽस्ति तत एवेदं रजतमिति प्रतीतिर्भ वति, यथा शुक्तेरिदंता, रजते प्रतीयते
For Private and Personal Use Only