SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६४) ततो विलक्षणं रजतं सिद्धं यदि चासतो विलक्षणं सदितिचेत्तर्हि सतोऽविनाशीत्वादात्मवद्रजतस्य शुक्तिज्ञानेन विनाशो न स्याद्भवत्येव यतःशुक्तिज्ञानेन रजतस्य बाधस्ततः सतोपि रजतं विलक्षणं सिद्धं यदेव सदसद्विलक्षणं तदेवानिर्वचनीयं ज्ञातव्यं न तु सछिलक्षणमसदसद्विलक्षणं च सदिति परस्पर विरो. धीत्वादेव एकस्मिन् रजते स्थानमेव न लभते तस्मा च्छतो रजतमअनिर्वचनीयमेवेत्पद्यते शुक्तिज्ञानेन विनश्यति च एवं रज्वांसर्प आत्मनि स्वप्नं ॥ सहश्यमेवचिंतनीयमिति ६ ॥ ननु यदुक्तं शुक्तो रजतं जायते ज्ञानेन च विनश्यतीति तत्त्वसंभवादनंगीकार्य यथा घटस्यो त्पत्तिविनाशश्व सर्वे रप्यनुभूयते न तथा रजतस्योत्पतिविनाशश्चकेनापिपुरुषेण दृश्यतेऽतोऽनंगीकार्य रजतस्योत्पत्तिविनाशश्चेति अनुभवानारूढत्वात् तत श्चन्यायमत श्वान्यथाख्यातिरत्र स्वीकार्यान त्वनिर्वचनीयख्यातिरिति चेत् ॥ ७ ॥ समाधानं-शुक्तौ तादात्म्यसंबंधन रजतमध्यस्तं भवति शुक्तेश्च याइदंता तस्याः संबंधो र. जतेऽध्यस्तोऽस्ति तत एवेदं रजतमिति प्रतीतिर्भ वति, यथा शुक्तेरिदंता, रजते प्रतीयते For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy