SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न तु गजादौ मयि गजो वाऽहंगजश्चेत्यायनुभवो जायते तादृक्निमित्तकारणानुभवजन्यसंस्कारस्याभावात् ॥ ३ ॥ न च पूर्वानुभवस्य का गतिः संसारस्यो. त्पत्तिमत्वादितिवाच्यं प्रवाहरूपेणानादिस्वीकारात् अनादिपक्षे तु सर्वे पदार्थाः पूर्वस्मादुत्तराएव भवंतिते सर्वेऽनिर्वचनीयाः सदसद्विलक्षणा भवंति ताहगनुभवात्यथा शुक्तौ रजतमिति ॥ ४ ॥ ननु यदुक्तं रजतं सदसद्विलक्षणमनिर्व चनीयमिति तन्नसंभवति किंतु निर्वचनीयमेव भ. वति सद्विलक्षणमसत् तथाऽसद्विलक्षणं तु सदिति वक्तुं शक्यतेऽनिर्वचनीयं नामवक्तुमशक्यमितिकथं भवेदनुभवविरोधादितिचेत्तत्र ॥ ५ ॥ समाधान-यत्पूर्वोक्तं वाक्यं तछाक्यं सदसदज्ञानिन एव न तु विवेकिनइदं वाक्यं भवति ॥तथादि॥ शुक्तौ यद्रजतं तदसतः खपुष्पाधिलक्षणं नेत्रजन्यज्ञानविषयत्यातू खपुष्पस्प नेत्राविषयत्वात For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy