________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
कदरादयश्च ॥ ४१ ॥ कदरः । मृदरः । सृदरः । ११ ॥ हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ॥ ४२ ॥ घातनः । ४२॥
कमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥४३॥ क्रान्तुः । गान्तुः । क्षान्तुः ॥ ४३॥
हर्यतेः कन्यन् हिरच् ॥ ४४ ॥ हिरण्यम् ॥ १४ ॥ - कञः पासः ॥ १५॥ कपासः ॥ १५॥ जनेस्तुरश्च ॥ ४६ ॥ जर्तुः ॥ १६ ॥ ऊोतेडः ॥ ४७॥ ऊगों ॥४७॥
( ४१ ) कृत्स्नं दृणातीति कृदरः । कुशलो वा । मृदं तृणातीति मृदरः । व्याधिर्विलं वा । सृष्टिं दृणाप्तीति सुदरः सर्पः ॥
(४२ ) हन्तीति घातनः । मारको वा ।।
( ४३ ) कामति पादान विक्षिपतीति क्रान्तुः । पक्षी वा । गच्छतोति गान्तः । पथिको वा । आगान्तुरभ्यागतः । क्षमतेऽसौ क्षान्तुः । सहनशीलो वा ॥
(४४ ) हर्यते काम्यते तत, हिरण्यम् । सुवर्णं वा ॥
( ४५ ) क्रियत उत्पाद्यतेऽसौ कांसः । सस्य भेदो था । कर्पासस्यविकारः कार्पासं वस्त्रम् । विल्वादित्वादण ।
(४६ ) जायते यत इति जतुः । उपस्थेन्द्रियम् । हस्ती वा ॥ ।
(४० ) ऊोत्याच्छादयति यया सा, ऊपी । अविमेषयो रोमाणि वा । उखां याति प्राप्नोतीत्यणायुः । मेषो मेषोणी कम्बलो वा । ऊणी इव नाभिरस्य स ऊर्णनाभः। समासान्तोऽच ऊर्णनाभिरिति वा। समासान्तस्य विधेरनित्यत्वात् । लताहिर्वा ॥
-
For Private And Personal Use Only