SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ उणादिकोषः ॥ कलिगलिभ्यां फगस्योच्च ॥ २६ ॥ कुल्फः । गुल्फः ॥२६॥ स्पृशः श्वएशनौ पृ च ॥ २७ ॥ पार्श्वः । पशुः ॥ २७॥ श्मनि श्रयतेईन् ॥ २८ ॥ श्मश्रु ॥ २८ ॥ अश्वादयश्च ॥ २९॥ अश्रु ॥ २९ ॥ जनेष्टन नलोपश्च ॥ ३० ॥ जटा ॥ ३० ॥ अच तस्य जय च ॥ ३१ ॥ जङ्घा ॥ ३१॥ हन्तः शरीरावयवे हे च ॥ ३२ ॥ जघनम् ॥ ३२ ॥ क्लिशेरन् लो लोपश्च ॥ ३३ ॥ केशः ॥ ३३॥ ( २६ ) कलति संख्यातोति कुल्फः । शरीरावयवो रोगो वा । गलति भक्षयतीति गुल्फः । पादग्रन्थिा । (२०) स्पृशति येन स पार्श्वः । कक्षयोरधोभागोवा । पशुः। आयुधं वा। (२८) श्मनि मुखे यतीति, श्मश्रु । श्मश्रुणी । श्मणि । पुरुषमुखरोमाणि वा ॥ ( २६ ) अश्नुते व्याप्नोतीति, अश्र । नेत्रजलं वा । डुन प्रत्ययो रंडागमश्च । एवमन्येऽपि यथायोग्यं द्रष्टव्याः ॥ (३० ) जायतेऽसौ जटा । दीर्घाः केशा वा । जटा अस्य सन्तीति नटालः । सिध्मादित्वाल्लच् । जटिलः । पिच्छादित्वादिलच् ॥ ( ३१ ) तस्य जनः । जायतेऽसौ जङ्घा । जानारधोभागो वा ।। ( ३२ ) हन्ति येन यद् वा हन्यते तज्जघनम् । जानोपरिभागो वा । इवार्थे शाखादित्वाद्यः । जघनमिव जघन्यं नीचम् ॥ (३३ ) क्लियति येन स केशः । शिरलोमानि वा । केशा प्रस्य सन्तोति केशवः । केशिकः । केशी ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy