________________
Shri Mahavir Jain Aradhana Kendra
१३४
www. kobatirth.org
दंसेष्टटनौ न दंशेश्च ॥
११ ॥ दाशः ॥ ११ ॥
उदि चेर्डे सिः ॥ १२ ॥ उच्चैः ॥ १२ ॥
पुत्रो य स्रंसेः शिः
अर्त्तेः
उणादिकेोषः ॥
च ॥ १० ॥ दासः ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
नौ दीर्घश्च ॥ १३ ॥ नीचैः ॥ १३ ॥
सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ १8 || सूरतः ॥१४ ॥ ग्घ्रस्वश्च ॥ १५ ॥ पुण्यम् ॥ १५ ॥ कुट् किच्च ॥ १६ ॥ शिक्यम् ॥ १६ ॥
क्युरुच्च ॥ १७ ॥ उरणः ॥ १७ ॥
(१०) दंसयति दर्शति पश्यति वा स दासः । सेवकः शूद्रो वा । टित्वान् ङीप् + दासी । नकारस्याकारः । नित्करणं पक्ष आयुदातार्थम् ॥ ( ११ ) टटनौ नकारस्य चात्वम् । दशति मत्स्यादिकमिति दाशो धीरः । स्त्रियां दाशी । धोवरी ॥
(१२) उच्चीयते वर्ध्यतेऽसावुच्चैः । महान् वा । स्वरादित्वादव्ययम् ॥ (१३) चेरित्येव । निचीयत इति नीचैः । अधोऽधमो वा । अस्यापि स्वरादित्वा देवाव्ययत्वम् ॥
(१४) सुष्ठु रमत इति सूरतः । उपशान्तः । कृपालुषी । दमाथी - दन्यत्र सुरतः । क्रीडायुक्तः ॥
1
( १५ ) पवते पवित्रो भवति येन तत् पुण्यम् । सुकृतो धर्मों वा ॥ (१६) स्रंसते गच्छतीति शिक्यम् । काचः । छोका इति प्रसिद्धः । तत्र धृतं वस्तु शैक्यम् ॥
(१०) ऋच्छति गच्छतीति उरणः । मेषो वा ॥
For Private And Personal Use Only