________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
स्कन्देश्च स्वाङ्गे ॥ २०७॥ स्कन्धः ॥ २०७॥
आपः कारख्यायां इस्वो नुट च वा ॥ २०८॥ अप्नः । अपः । आपः ॥ २०८॥
रूपे जुट् च ॥ २०९ ॥ अब्जः ॥ २०९॥ उदके नुम्भौ च ॥ २१० ॥ अम्भः ॥ २१० ॥ नहेर्दिवि भश्च ॥ २११ ॥ नमः ॥ २११ ॥ इण आगोऽपराधे च ॥ २१२ ॥ आगः ॥२१२ ।। अमेढक च ॥ २१३ ॥ अंहः ॥ २१३ ॥ रमेश्च ॥ २१४ ॥ रहः ॥ २१४ ॥
( २०० ) स्कन्दते गच्छति चेष्टते शुष्यति वा येन तत् स्कन्धो बाहुमलं वृक्षावयवो वा । अकाराऽन्तोप्ययम् ॥
( २०८ ) आप्यते सुखं येन तत् अग्नः । अपः । अपत्यं सुकर्म वा। हस्वस्यापि विकल्पे। आप इत्यपि भवति। आपोभिमार्जनमित्यादि सत्प्रयोगदर्शनात ॥
( २०६ ) आप इत्येव । आप्यते यत् तदबजो रूपम्। अदुम्यो जात इति निर्बचने अबजः । कमलं वा ॥ ... ( २१० ) आप इत्येव । आप्यते तत् अम्भः । उदकम् । अम्भसा वर्तत इत्याम्भसिको मत्स्यः ॥
( २११ ) नाति धर्म बध्नातीति नभो मेघधल्यादियुक्त आकाशः। श्रावणमासी वा । नभोऽस्मिन शुद्धमस्तीति नभस्यो भाद्रो मासः ॥
( २१२ ) ईयते प्राप्यते ज्ञायते वा तत्, आगोऽपराधो दण्डो वा ॥ ( २१३ ) अमन्ति प्राप्नुवन्ति दुःखं येन तत, अंहः । पापं वा ॥ ( २१४ ) चात्-हुक् । रमते येन तत् रंहः । वेगो वा ॥
For Private And Personal Use Only