________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
रिचेर्धने घिच ॥ १९९ ॥ रेक्णः ॥ १९९ ॥
चायतेरने ह्रस्वश्च ॥ २०० ॥ चनः ॥ २०० ॥ वृङ्गीभ्यां रूपस्वाङ्गयोः पुट् च ॥ २०१ ॥ वर्पः । शेषः ॥ २०१ ॥ स्स्रुरिभ्यां तुट् च ॥ २०२ ॥ स्त्रोतः । रेतः ॥ २०२ ॥ पातेर्बले जुट् च ॥ २०३ ॥ पाजः ॥ २०३ ॥
उदके थुट् च ॥ २०४ ॥ पाथः ॥ २०४ ॥ अन्न च ॥ २०५ ॥ पाथः ॥ २०५ ॥ अदेर्नुम् धौ च ॥ २०६ ॥ अन्धः ॥ २०६ ॥
१२०
( १६६ ) रिक्ति व्ययं करोति यत् तत् रेकूणः । सुवर्णं वा । घित्वात्कुत्वम् ॥
( २०० ) चायते पूज्यतेऽनेन तत् चनो भक्तम् । प्रत्ययस्य नुडागमे सति यलोपो ह्रस्वश्च ॥
( २०१ ) वियते स्वीक्रियते तत् वरूपम् । शेते येन तत् शेषः । लिङ्गेन्द्रियं वा । अकारान्तोऽपि मेद्रवाची शेपशब्दो दृश्यते । शुन इव शेपोऽस्य स शुनःशेपो मुनिः । षष्ठया अलुक् । बाहुलकात - वर्णव्यत्यये वर्फः । शेफ इत्यपि सिद्धम् ॥
1
( २०२ ) सर्वात चलतीति स्रोतः । स्वतो जलतरणं वा । रयते स्रवतीति रेतः । वीर्यं वा ॥
For Private And Personal Use Only
( २०३ ) पाति रचतीति पाजः । बलं वा ॥
( २०४ ) पातेरेव । पातीति पाथा जलम् ॥
( २०५ ) युट् । पाति रचतीति पाथ भक्तम् ॥
( २०६ ) अन्न इत्यनुवर्तते । अद्यते भक्ष्यते तदन्धोत्रमोदनो वा ॥