________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१२५
कुबेर्लश्च ॥ १८८ ॥ कुल्मलम् ॥ १८८ ॥ सर्वधातुभ्योऽसुन् ॥ १८९ ॥ चेतः । सरः । सदः ॥ १८९॥ रपेरत एच्च ॥ १९० ॥ रेपः ॥ १९० ॥
(१८८ ) कुनातीति कुलमलम् ! पापं वा ॥
1
(१८) वर्चते दीप्यतेऽसौ वर्चः । तेजः । पुरीषं वा । रक्षतीति रक्षः । पालको दुष्टो वा । प्रज्ञादित्वादणि स एव राक्षसः । रुर्णा येन स रोधः । तटो वा । चेतति जानाति येन तत्, चेतः । चित्तं वा । सरन्ति गच्छन्त्यापो यत्र तत् सरः । तडागो वा । स्त्रीत्वविवचायां गौरादित्वात्सरसी । महासरो वा । सरस्वान् समुद्रः । सरो विज्ञानमुदकं वा विद्यतेऽस्यां सा सरस्वती । वाक् । नदी वा । रोतीति रोदः । गौरादित्वाद्रोदसी । द्यावापृथिव्यो वा । वेति गच्छतीति वयः । कालकृताऽवस्था वा । अथवा वेति खादतीति वयः । वय एव बायसः काकः । प्रज्ञादित्वादण् । सीदन्त्यचेति सदः । सभा वा । एति प्राप्नोतीति, अयः । लोहं वा । अयः कामयतेऽसावयस्कान्तश्चुम्बकमणिः । अनिति जीवति येनेति नः । श्रोदनं पक्वान्नं वा । अनी महत्सम्पद्यते यत्र तन्महानसम् । पाकस्थानम् । समासान्तष्टच् । ताम्यति काङ्चति येन तत् तमः । गुणः क्रेशो रात्रिरन्धकारो वा । तमशब्दोऽच्प्रत्ययातदन्तोऽपि दृश्यते । महति पूजयति पूज्यो भवति वेति महः । महद्वा । महसी | महांसि । अचप्रत्ययेऽकारान्तोऽपि । सहते यचेति सहः । बलं । मार्गशीषा वा । सहसा बलेन सह प्रवर्तते स साहसिको दस्युर्दुष्टकर्मी वा । सहो बलं विद्यते यचेति सहस्यः । पौषो मासः । तपति दुःखीभवति तप्यते समर्थो वा भवति येन तत् तपः । धर्मसेवनम् । माघमासो वा । तपसि साधुस्तस्यः । फाल्गुनो मासः । ग्रीष्मेऽकारान्तस्तपशब्दः । मिमीते येन समाः । मासो वा । इत्यादि ॥
For Private And Personal Use Only
(१६०) रप्यत उच्यत इति रेपः । अवद्यम् । वचो वा । बहुलवचनादन्यत्रापि । पीयते तत् पयः । उदकम् । दुग्धं वा । पयोऽस्यास्तीति पयस्विनी गौः । पयस्वी तड़ागः । विनिः । धातोरीत्वम् । पुनर्गुणे सत्ययादेशः ॥