________________
Shri Mahavir Jain Aradhana Kendra
११४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यादिकोषः ॥
श्रः शकुनौ ॥ १२८ ॥ शारिः । शारिका ॥ १२८ ॥
ञ उदीचां कारुषु ॥ १२९ ॥ कारिः ॥ १२९ ॥ जनिघसिभ्यामि ॥ १३० ॥ जनिः । घासिः ॥ १३० ॥
I
अज्यतिभ्यां च ॥ १३१ ॥ आजि: । श्रातिः ॥ १३१ ॥ पादे च ॥ १३२ ॥ पदाजिः । पदातिः ॥ १३२ ॥ अशिपणाय्योरुडा यलुकौ च ॥ १३३॥ राशिः पाणिः ॥१३३॥
(१२८ ) शृणाति हिनस्तीति शारिः पक्षी । स्त्री शारिका । शुक्रशारिकमिति पक्ष एकवद्भावः । शारीन् हन्तीति शारिका वा । शकुनेरन्यत्र शरिर्हिः । कपिलकादित्वाल्लत्वम् । शनिः अपिलिर्मुनिविशेषस्त स्यापत्यमा पिलि: । बाह्वादित्यादिञ् ॥
( १२६ ) करोतीति कारिः । शिल्पी । शिल्पिनोऽन्यत्र करिः ॥
( १३० ) जायतेःसी जानिः । जननं वा । घसति भक्षयतीति घासिः । अमिव । बाहुलकात् - शल्य प्राप्यतेऽसौ शालिः । ब्रोहयो वा । पलति गच्छतीति पालिः । खड्गादेरग्रभागो वा । प्रत्ययान्तरकरणं स्वरार्थम् ॥
( १३१) अजन्ति चिपन्ति शस्त्रादिकं यच स आनिः । संग्रामो वा । अति निरन्तरं गच्छतीति, प्रतिः । तितरिभेदो वा । शोभनः - श्रतो स्वाती नक्षत्रम् ॥
( १३२ ) पद्भ्यामजत्यतति वा स पदाजिः । पदातिः । पदगः । पादस्यपदाज्जाति० सूत्रेण पदादेश: ॥
( १३३ ) अशेरुट् पणायते रायलुक् । अश्नुते व्याप्नोतीति राशिः । स वा । पणायति व्यवहरति येन स पाणिः । हस्तो वा ॥
For Private And Personal Use Only