________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा० ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मनेरुश्च ॥ १२३ ॥ मुनिः । १२३ ॥ वर्णेबलिश्चा हिरण्ये ॥ १२४ ॥ बलिः ॥ १२४ ॥ वसिवपियजिरा जिव जिसदिह निवा शिवा दिवा रिभ्य इञ् १२५ ॥ वासिः । वापिः । याजिः । राजिः । व्राजिः । सादिः । निघातिः । बाशिः । वादिः । वारिः ॥ १२५ ॥
"I
नहो भश्च ॥ १२६ ॥ नाभिः ॥ १२६ ॥ कृषेर्वृद्धिश्छन्दसि ॥ १२७ ॥ कार्षिः ॥ १२७ ॥
११३
( १२३) फिदित्येव । मन्यते जानातीति मुनिः । मननशीलः । मुनिरियं ब्राह्मणी । बादित्वान् मुनी । मुनेर्भावः कर्म वा मौनम् ॥
( १२४ ) वर्णिः सौत्रो धातुः वर्णयति स बलिः । राजकर: सत्कारसामग्री शरीराङ्गं वा । हिरण्ये तु वर्णिः सुवर्णम् ॥
For Private And Personal Use Only
A
( १२५ ) वस्त आच्छादयति वसति वा स वासिः । छेद नबस्तु वा । वपन्ति यथेति वापिर्वापी वा । जलाशयभेदो वा । यजतीति यानिः । यष्टा वा । राजते दीप्यतेऽसौ राजिः । राजी । पंक्तिर्षा । राजीवं पद्मम् । व्रजतीति वाजि: । वायुसमूहो वा । सीदतीति सादिः । सारथिर्वा । हन्ति यया सा घातिः । निघातिलौघाता धारा । वाभ्यते शब्दयतीति वाशिः । अग्नि । वादयति व्यक्तमुच्चारयति स वादिः । विद्वान् बा । वारयति निवारयतीति वारिः । गजबन्धनी शृङ्खला वा । जले नपुंसकम् । वारि । बाहुलकात् - हरतीति हरिः । पथिकसंति । संप्रहारिः | योद्धा | खटति काङ्क्षतीति खाटिः । शुष्कवृणस्थानं वा ॥
(१२६ ) नाति दुष्टं नाडीर्वा, बध्नातीति नाभिः । क्षचियः प्राय्य बा । नाभी ङीष् ॥
I
( १२० ) कर्षत्याकर्षतीति कार्षिः । अग्निव । लोके तु कृषिः ॥
१५