________________
Shri Mahavir Jain Aradhana Kendra
११२
www. kobatirth.org
उपादिकेोषः ॥
Acharya Shri Kailassagarsuri Gyanmandir
हृपिषिरुहिवृत्तिविदिछि दिकीर्त्तिभ्यश्च ॥ ११९ ॥ हरिः । पेशिः । रोहिः । वर्त्तिः । वेदिः । छेदिः । कीर्त्तिः ॥ ११९ ॥ इगुपधात् कित् ॥ १२० ॥ ऋषिः । ऋषिः । रुचिः । । शुचिः । लिपिः ॥ १२० ॥
T
भ्रमः सम्प्रसारणञ्च ॥ १२१ ॥ भूमिः । भ्रमिः ॥ १२१ ॥ क्रमितिमिशतिस्तम्भामत इच्च ॥ १२२ ॥ क्रिमिः । कृमिः । तिमिः । शतिः । स्तिभिः ॥ १२२ ॥
( ११६ ) हरतोति हरिः । सर्पो मण्डूकोऽश्वः सिंहः सूर्ये वा । इगुपधात् किदिति षच्यते यद्बाधनार्थं पिष्यादीनां ग्रहणम् । तत्र हि कित्वाद् गुणनिषेधः प्राप्तः स न स्यात् । पिनष्टि येन स पेषिः । बज्रो बा | रोहतीति रोहिः । व्रतां वा । वर्त्तते सा वर्तिः । दीपोपकरणं वा । विद्यते या सा वेदिः । यज्ञभूमिवी । छिनतीति छेदिः । वर्धकिश्ता वा । कीर्त्यते संशब्द्यते सा कीर्तिः । पुण्यं यशो वा ॥
( १२० ) कृष्यते विलेख्यते या सा कृषिः । खेतीति प्रसिद्धा । ऋषति गच्छति प्राप्नोति जानाति वा स ऋषिः । मन्त्रार्थद्रष्टा वा । सच्यते सा रुचि : दीप्ति । शुच्यतीति शुचिः । शुद्धिर्घा लिम्पतीति लिपि: । लेखो वा । बाहुलकात् - वत्वे लिविः । इत्यपि । लिविं करोतीति लिविकरः । लिप्यर्थ एव । तूलते निष्कर्षतीति तलिः । तूली | कूर्चिका । दध्यादिना सह पक्कः चीरविकारो वा ।
( १२१) भ्राम्यतीति भूमिः । वायुवी | बाहुलकात् - भ्रमिरित्यपि सिद्धम् ॥ ( १२२ ) क्राम्यति पादान् विचिपतीति क्रिमिः । क्षुद्रजन्तुवी | सम्प्रसारणानुवृत्तेः कृमिरित्यपि । ताम्यत्याकाङ्क्षतीति तिमिः । मत्स्यभेदो वा । शतिस्तम्भी सौत्रो धातु । शितिः कृष्णः । लुक्लो वा । स्तनातीति स्तिभिः । समुद्रो वा ॥
1
For Private And Personal Use Only