________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४॥
૧૧૧ प्रईरशदोस्तुट्च।।११७॥प्रेवीप्रशत्त्वा।प्रेर्वप्रशत्त्वरी॥११७॥
सर्वधातुभ्य इन् ।।११८॥पचिः। तुण्डिः । वलिः । वटिः। मणिः । वल्हिः यजिः । गण्डिः । तडिः। धाडिः । काशिः । वाशिः । घटिः । घटी। यतिः । केलिः । मसिः । कोटिः । जटिः । कटिः । हलिः । हेलिः। पणिः कलिः ॥ ११८ ॥
(११० ) प्रेत सौ प्रेा । सागरी वा । प्रेवरी । प्रशोयतेऽसौ प्रशत्वा समुद्रो वा । प्रशत्वरी नदी ॥
(११८) पति येन स पचिः । अग्निर्वा । तुण्डति छिनतीति तुण्डिः । वलते संवृणोतीति वलिः । महाराज वा । वाटयति ग्रथनाति स वटिः । विभाजको वा । मति शब्दयतीति मणिः । बहुमूल्यः पाषाणी वा । प्रशंसिता मणिमणिकः । तदेव माणिस्यम् । वल्हते प्रधानो भवतीति वल्हिः । वल्हि का नाम क्षत्रिया जनपदो वा । यजतोति जिः । सङ्गान्ता होता वा । गण्डति स गण्डिः । वदनैकदेशो वा । ताडयतोति तडिः । पोडकः । धाडते विशेषेण हिनस्तोति धाडिः । पुष्पचयो वा । काश्यते दीप्यतेऽमी काशिः । देशभेदो वा । तद्देशान्तर्गत्वाद्वाराणसी नगरी काशिः। काशी । तस्य देशस्य राजा काश्यः । वाश्यने शब्दयतांति वाशिः काष्ठभेदिनी वा । घटते सौ घटिः । घटी। यततेऽसौ यतिः । नियमधारी सन्न्यासी वा । केति चलति यस्यां सा केलि: । क्रीडा वा । मस्यति परिणामते
स मसिः । मसी । पात्राजनं वा । कुटतीति कोटिः । सङ्ख्यावरणमग्रभागो वा । बाहुनकाद् गुणः । जति सड्ढातं करोतीति जटिः जटाधारी
वा । कटतीति कटिः । कटो । शरीरमध्यं वा । हलति येन विलिखतीति हलिः । कृषीवलः । कृषिसाधनं वा । हेलात विरुद्ध बहुभाषत इति हेलिः । प्रहेलिः । यः गायति व्यवहरति स पणि: विणणः । वणिजां वीथी वा । कलन्ते स्पर्द्धमाना भाषन्ते यत्र स कलिः । कलहो विग्रहो वा । नन्दति यति नन्दिः । वद्धिर्वा । इत्यादीन्यनेकान्यदाहरणानि सन्ति ॥
For Private And Personal Use Only