________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२०
उणादिकोषः
स्नाम दिपद्यर्त्ति पूरा किभ्यो वनिप् ॥ ११३ ॥ स्त्रावा | महा । पहा । अव | पर्व | शका | शकरी ॥ ११३॥
1
शीकुशिरुहिजिक्षिसृधृभ्यः क्वनिप् ॥ ११४ ॥ शीवा । कुश्वा । रुह्वा । जित्वा । क्षित्वा । सृत्वा । धृत्वा ॥ ११४ ॥ घ्याप्योः सम्प्रसारणं च ॥ ११५ ॥ धीवा । पीवा ॥ ११५ ॥ अर्ध च ॥ ११६ ॥ अध्वा ॥ ११६ ॥
,
क्तित्रियधिकारे आतश्चोपसर्ग इत्यङ् । कन्यते दीप्यते काम्यते गच्छति वा सा कन्या । कुमारी वा । बध्यतेः सौबन्ध्या असूता वा । कौति शब्दयतीति कुडा । भिति । धातोडुक् । मन्यते येन तन्मध्यम् । द्वयोरन्तरालं वा । नस्य धः । उद्यते यतद् वह्मम् । मनुष्यविशेषो वा । अहति व्याप्नोतीत्यहल्या | रात्रिवी । अहलीयतेऽस्यानिति व्युत्पत्यनन्तरम् । पूर्वत्र धातोर लुगागमः । ऋषति गच्छतीति ऋष्यः मृगभेदो वा । कष्टे गच्छति शास्ति वा स कश्यः । मद्यं वा । इत्यादि ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
( ११३ ) स्नाति शुच्यतीति स्नावा | रसिको वा । स्त्रावानी । स्नावानः । माद्यति मद्दा | कल्याणदातेश्वरो वा । पद्यन्ते यत्र सपदा | पन्था वा । ऋच्छतीत्यर्वा । अश्वो निन्यो वा । निपतति पर्व | ग्रन्थिवी । शक्लोतीति का | वा । स्त्रियां ङीफौ । शक्करी । नदी । छन्दोभेदो वा ॥
( ११४ ) शेतेःसौ शीवा । अजगरों वा । क्रोशतोति क्रुश्खा | शृगालो या | रोहति वीनादुत्पद्यत इति रुता वृक्षो वा । जयतीति जित्वा । जयशीलः । चयति नाशयति छिपति निवसति गच्छति वा स चित्वा । वायुवी | सरतीति सृत्वा । प्रजापतिवी | धारयतीति धृत्वा । व्यापको जगदीश्वरो वा । स्त्रियां जित्वरीत्यादि बोध्यम् ॥
( ११५ ) ध्यायतीति धीवा । कर्मकारो वा । स्त्रियां धीवरी । मत्स्याधानं पात्रम् । प्यायते बर्द्धतेऽसौ पोवा | स्थूलो वा । पीवरी तरुणी ॥ ( ११६ ) अति भक्षयतीति" अध्वा । मार्गे वा ॥
For Private And Personal Use Only