________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ४ ॥
वलिमलितनिभ्यः कयन् ॥ ९९ ॥ वलयम् । मलयः । तनयम् ॥ ९९ ॥ वृहोः पुग्दुकौ च ॥ १०० ॥ वृषयः । हृदयम् ॥ १०० ।। मीपीभ्यां रुः ॥ १०१ मेरुः । पेरुः ॥ १०१॥ जत्वाद यश्च ॥१०२।। जत्रु। जत्रुगी। अश्रु। अश्रुणी॥१०२॥ रुशातिभ्यां क्रुन् ॥ १०३ ॥ रुरुः । शत्रुः ॥ १०३ ॥
(EE ) वलते संवृणोतीति वलयः । करभूषणं वा । मलते धरतोति मलयः । पर्वतो वा । तनोति सुखमिति तनयः । पुत्रो वा । बाहुलकात्आमयति पाडयतीति आमयः । रोगो वा ।
(१०० ) वृणोतोति वषयः । आश्रयो वा । षुक् । हरति विषयानिति हृदयम् । मनो वा । दक् ॥
( १०१. } मिनोति प्रक्षिपतीति मेरुः । सुमेरुः । पर्वतो वा । पीयते पिबतोति वा । पेरुः । आदित्यो वा। बाहुलकात-पिबतीति पारुः । स एव ॥
(१०२ ) जायते तत् जत्रु । स्कन्धसन्धिी । नस्य तः । जचुणी । जणि । शेतेऽसौ शिनः । शोभाजनम्तरः । सहिजना इति प्रसिद्धः । शाकं वा । मनुष्यविशेपो वा । तत्र शियोरपत्यं शैनवः । विशेषेण तनातीति वितदुः । नदी वा । नकारस्य दः । कवतेऽसौ कद्रुः । वर्णभेदी वा । वस्य दः । अस्यति प्रक्षिपति जलमिति अनुः । बहुलवचनात्-शकारभेदे । अश्रुः । नेत्रजलं वा ॥
(१०३ ) रौति शब्दं करोतोति रुमः। मगभेदो वा ।।शीयते शातयतीप्ति शत्रुः । प्रज्ञादित्वादण । शात्रवः । वैरी ॥
disea
For Private And Personal Use Only