________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
उणादिकोषः ॥ जनिदाच्युसृवृमदिषमिनमिभृभ्य इत्वन्त्वन्त्ननिन्शस्यढडटोटचः ॥ १०४ ॥ जनित्वः । दात्वः । व्योत्नः। सृणिः । वशः । मत्स्यः । षण्ढः । नटः। भरटः ॥ १०४ ॥
अन्येऽपि दृश्यन्ते ॥ १०५॥ पेत्वम् ॥ १०५॥
कुसेसम्भोमेदेताः ॥ १०६ ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितः ॥ १०६ ॥
सानसिवर्णसिपर्णसितण्डुलाङ्कुशवषालेल्वलपलवलधिष्ण्यशल्याः ॥ १०७॥
( १.०४ ) जायते जनर्यात वा स जनित्वः । मातापितरौ वा । यो ददाति यत्र वा स दात्वः । यज्ञकर्म वा । च्यवते गच्छतीति च्यात्नम् । बलं वा । सरतोति सणिः । चन्द्रोऽङ्कुशो वा । वृणोतीति वृशः । ओषभित्री । माद्यतीति मत्स्यः । मीनो वा । स्त्रियां मत्सी । मत्स्या । समतीति षमढः । अकृतदारो वा । नमतोति नटः । बंशावरोहीति प्रसिद्धः । डिवाटिलीपः । विभौति भरटः । कुलालो वा ॥
(१०५ ) इत्वनादय इति शेषः । पोयते यत् पेल्वम् । अमृतं वा। कच्यते बध्यते सौ कच्छः । शाकमूलं वा । सरतीति सरटः । वायुर्वा । ध्यायते तद् ध्यात्वम् । चिन्ता वा । जुहोतीति होत्नः । यजमानो वा । लयतेऽसौ लूनिः । ब्रोहिर्वा । इत्यादि ॥
(१०६ ) कुस्थति श्लिष्यतीति कुसुम्भम् । महारजनं वा। कुसुमम् । पुष्प वा । कुसीदम् । वृद्धिजीविका वा। कुसितः। देशो वा ॥
(१०७ ) सनोति ददाति सन्यते वा स सानसिः । हिरण्यं वा । । असिप्रत्यय उपधाद्धिश्च । वृणोतीति वर्णसिः । जलं वा । धातोर्नुस् । पिपर्ती ति पर्णसिः। जलगृह वा । पूर्ववत्सर्वम् । तण्डति ताडयति ताह्यते वा । स तयडुलः । उलच । तुपरहितो वीहिर्वा । अङ्कते लक्षात येन
99
-
For Private And Personal Use Only