SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० उणादिकोषः ॥ जनिदाच्युसृवृमदिषमिनमिभृभ्य इत्वन्त्वन्त्ननिन्शस्यढडटोटचः ॥ १०४ ॥ जनित्वः । दात्वः । व्योत्नः। सृणिः । वशः । मत्स्यः । षण्ढः । नटः। भरटः ॥ १०४ ॥ अन्येऽपि दृश्यन्ते ॥ १०५॥ पेत्वम् ॥ १०५॥ कुसेसम्भोमेदेताः ॥ १०६ ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितः ॥ १०६ ॥ सानसिवर्णसिपर्णसितण्डुलाङ्कुशवषालेल्वलपलवलधिष्ण्यशल्याः ॥ १०७॥ ( १.०४ ) जायते जनर्यात वा स जनित्वः । मातापितरौ वा । यो ददाति यत्र वा स दात्वः । यज्ञकर्म वा । च्यवते गच्छतीति च्यात्नम् । बलं वा । सरतोति सणिः । चन्द्रोऽङ्कुशो वा । वृणोतीति वृशः । ओषभित्री । माद्यतीति मत्स्यः । मीनो वा । स्त्रियां मत्सी । मत्स्या । समतीति षमढः । अकृतदारो वा । नमतोति नटः । बंशावरोहीति प्रसिद्धः । डिवाटिलीपः । विभौति भरटः । कुलालो वा ॥ (१०५ ) इत्वनादय इति शेषः । पोयते यत् पेल्वम् । अमृतं वा। कच्यते बध्यते सौ कच्छः । शाकमूलं वा । सरतीति सरटः । वायुर्वा । ध्यायते तद् ध्यात्वम् । चिन्ता वा । जुहोतीति होत्नः । यजमानो वा । लयतेऽसौ लूनिः । ब्रोहिर्वा । इत्यादि ॥ (१०६ ) कुस्थति श्लिष्यतीति कुसुम्भम् । महारजनं वा। कुसुमम् । पुष्प वा । कुसीदम् । वृद्धिजीविका वा। कुसितः। देशो वा ॥ (१०७ ) सनोति ददाति सन्यते वा स सानसिः । हिरण्यं वा । । असिप्रत्यय उपधाद्धिश्च । वृणोतीति वर्णसिः । जलं वा । धातोर्नुस् । पिपर्ती ति पर्णसिः। जलगृह वा । पूर्ववत्सर्वम् । तण्डति ताडयति ताह्यते वा । स तयडुलः । उलच । तुपरहितो वीहिर्वा । अङ्कते लक्षात येन 99 - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy