________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा०४॥
१०५
-
-
खर्जिपिजादिभ्य उरोलचौ ॥ ९० ॥ खर्जूरः । कर्पूरः। धुस्तूरः । वल्लूरम् । पिङ्ग्लम् । लाङ्गुलम् ॥ ९ ॥ कुवश्चट दीर्घश्च ॥ ९१॥ कुची ॥ ९१ ॥ समीणः ॥ ९२ ॥ समीचः । समीची ॥ ९२ ॥
सिवेष्टेरू च ॥९३ ॥ सूचः । सूची ॥ ९३ ॥ अत्र ोर्लोपी णित्वाद् वद्धिः
(E0) खयादिभ्य ऊरः । खर्जति मार्जयतीति खजूरः । वृक्षभेदो रजतं वा । स्त्रियां गौरादित्वान् ङीष् । खर्जरी । कल्पते समर्थो भवतीति कर्पूरः । सुगन्धिद्रव्यं वा । बाहुलकादत्र लत्वाभावः । धुनोति कम्पयतीति धुस्तरः । कनकाव्यः । धतूरा इति प्रसिद्धः । वल्लते संवृणोतीति वल्लरम् । शुक्रमांसं वा । शालयति गमयनीति शानरः । मण्डूको वा । मल्लते धरतीति मल्लरः । कस्ते गच्छति प्राप्नोति शास्ति वा स कस्तरः । स्त्रियां कस्तरी प्रसिदा । सुगन्धिभेदः । पिआदिभ्य उलः । पिङ्क्त वर्णयतीति पिजलम् । कुशवर्तिी । कञ्चते दीप्यतेऽसौ कञ्चलः। स्त्रीगात्राभरणं वा। लङ्गति गच्छतीति लागूलम् । पुच्छं वा । धातोद्धिः । ताति काङक्षति यतताम्बलमिति । प्रसिद्धम् धातोर्वक् । धातोर्दु दीर्घत्वं च । शृणाप्ति हिनस्तीति शार्दूलः । ध्याघो वा । धातोर्दुक वृद्धिश्च । दुनोत्युपतापय. तीति दुकूलम् । स्त्रिया अधोवस्त्रम्। धातोः कुक । कुस्यति श्लिष्यतीति कुसूलः । धान्यपात्रं वा।
(E) कौति शब्दयतीति कूचः । स्तनं हस्ती वा । स्त्रियां कूची चित्रलेखनी ॥
(१२) सम्योति गच्छतीति समोचः । समुद्रो वा । समोची हरिणी ॥
(६३ ) इवभागस्य टेरू आदेशः । सोयति येन स सूचः । दीङ्करी वा । सूचीति प्रसिद्धा
१४
For Private And Personal Use Only