________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ठणादिकोषः । घृणिपृश्निपाणिचूर्णिभूर्णयः ॥ ५२ ॥ वृदृभ्यां विन् ॥ ५३॥वर्विः । दर्विः ॥ ५३ ।।
शस्त जागृभ्यःकिन् ॥५४॥ जीविः । शीविस्तीविः । जागृविः ॥५४॥ दिवो हे दीर्घश्चाभ्यासस्य ॥ ५५॥ दीदिविः ॥ ५५॥ कविघष्विछविस्थविकिकीदिवि ॥ ५६ ॥ (५२) जिर्ति क्षति दीप्यते वा स घृणिः । किरणो वा । स्पृशति संयुक्तो भवतीति पृश्निः । अल्पशरीरो वा । धातोः सलोपः पति सिञ्चतीति पार्णिः । पादतलं वा । धातोद्धिः । चरति गच्छति भक्षयति चर्णर्यात प्रेरयतीति वा चर्णिः । विवरणं वा । बिभर्ति धरति सर्वमिति भूर्णिः । पृथिवी वा । बाहुलकात्-घुरति शब्दयतीति पूर्णिः ॥
(५३ ) वणोतीति वर्विः । भक्षको वा । दृणाति यया सा दर्विः। सुपचालनपाचं वा । डोष । दी।
(५४ ) जीर्यतीति जीविः । पशुर्वा । शृयातीति शीविः । स्तृणोत्याच्छादयतीति स्तोर्विः । अध्वर्यु । जागती ति नाविः नृपतिवी ॥
(५५) दीव्यतीति दीदिविः । सुखमन्नं वा । कन् प्रत्ययस्य बाहुलकादेवत्सप्रज्ञालोपो न भवतः ॥
(५६) करोति येन स कविः । तन्तुवायद्रव्यं वा । घर्षति सिञ्चतीति घृष्विः । वराहो वा । छ्यति सूक्ष्मं करोतीति छविः । दीपतिर्वा । धातोई स्वत्वं च । तिष्ठतोति स्थविः । तन्तुवायो वा । अत्रापि हस्वः । किकिना शब्देन दीव्यतीति किकिदीविः। चाषो वा । नीलकण्ठ इति प्रसिद्धता किकदिवः । किकिदिविः । किकिदीवः । किकिदिवः । किकीदीविः । इति पंचभेदा बहुलवचनादेव मन्तव्याः ॥
-
-
-
For Private And Personal Use Only