________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
----
---
.१००
पा० ४.
-
-
पाते. तिः ॥ ५७ ॥ पतिः। ५७ ।। शकेर्ऋतिन् ॥ ५८ ॥ शकृत् ॥ ५८॥ अमेरतिः ॥ ५९ ॥ अमतिः ॥ ५९ ॥ वहिवस्यतिभ्यश्चित्॥६०॥ वहतिः।वसतिः। प्ररतिः॥६०॥ अञ्चेः को वा ।। ६१॥ अङ्कतिः । अञ्चतिः ॥ ६१॥ हन्तेरंह च ॥ ६२ ॥ अंहतिः ॥ ६॥ रमेनित् ॥ ६३॥ रमतिः॥६३॥ (५०) पाति रक्षतीति पतिः । स्वामी वा।
( ५८ ) शक्नोतीति शकृत् । बाहुलकात-यजतोति यकृत् । कालखण्डं बा । धातोर्जकारस्य ककारः ॥
) ५६ ) अमति गच्छतीति, श्रमतिः कालो वा । बाहुलकात-बतमाचरतीति वतिः । विस्तरो वतती लता वा । मालयति गन्धं धारयतोति मालती मालतिः । सुमना वा । चमेली इति प्रसिद्धा । स्थापयति धर्ममिति स्थपतिः । वाग्मी यज्ञकती वा । मयन्तस्य स्थाधातोः पुकि संति इस्वत्वम् ।
(६०) वहति प्रापयति पदार्थान प्राप्नोति वैति वहतिः । पवनो घा । वसन्ति यति वसतिर्वसती वा गृहं रात्विा । ऋच्छति गच्छत्तीति, अरतिः क्रोधी था । बाहुलकात्-अलति भूषर्यात समर्था वा भवति । सा अलतिः । गीतमात्रिका वा ॥
(६१) अञ्चति गच्छति पूजयति वा सा अकतिः । प्रतिः ।। वायुवी ॥
( ६२ ) अतिः । हन्त्यनेनेति। अंहतिः । दानं वा ॥ (६३) रमन्तेऽस्मिन् स रमतिः कालः कामो वा ॥ ..
For Private And Personal Use Only