________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ४ ॥
शृभ्यां किच्च ॥ २७ ॥ शिरीषः । पुरीषम् ॥ २७ ॥ अर्जेज च ॥ २८ ॥ ऋजीषम् ॥ २८ ॥
अम्बरीषः ॥ २९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वशेः किञ्च ॥ ३१ ॥ उशीरम् ॥ ३१ ॥ कशेर्मुट् च ॥ ३२ ॥ कश्मीरः ॥ ३२ ॥
कृश पृकटिपटिशौटिभ्य ईरन् ॥ ३० ॥ करीरः । शरीरम् परीरम् | कटीरः | पटीरः । शौटीरः ॥ ३० ॥
६५
(२०) शृणाति हिनस्तीति शिरीषः । वृक्षभेदो वा । पिपर्ति तत् पुरीषम् । शकद्वा ॥
( २८ अर्जति सञ्चितो भवति यस्मात्तत्, ऋजीषम् । पिष्टपचनं वा । तवा इति प्रसिद्धम् ॥
( २ ) अम्बते शब्दयतीति, अम्बरीषः । आकाशः स्वेदनी वा । भाड़ इति प्रसिद्धम् ॥
For Private And Personal Use Only
( ३० ) किरतीति करीरः । वृक्षभेदो वंशाङ्कुरो वा । शीर्य्यते हिंस्यत इति शरीरम् । प्राणिकायो वा । पूर्यतेऽनेनेति परीरम् | फलं वा । कट्यत यस कटीरः । कुटी जघनदेशो वा । पटति गच्छतीति पटीरः । कन्दुकः कामश्चन्दनवृक्षो वा । शौटति गर्व करोतीति शौटीरः । त्यागी वीरो वा । ब्राह्मणादित्वात् ष्यञ् शौटीर्य्यम् । वैराग्यम् । बहुलवचनात्। हिण्डत इतस्ततो गच्छतीति हिण्डोरः । समुद्रफेनो दाडिमो वा । किमीरतूणीर जम्बीर कुम्भीर कुटीरादयोsपोरन प्रत्ययान्ता बाहुलकादेव बोद्धव्याः || ( ३१ ) उश्यते काम्यते तदुशीरम् वीरणमूलं वा । खस २ इति प्रसिद्धम् ॥ (३२) ईरनित्येव । कष्टे गच्छंति शास्ति वाऽसौ कश्मीरः । देशभेदों वा ॥