________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
दृश्याभ्यामितन् ॥ ९३ ॥ हरितः । श्येतः ॥ ९३ ॥ रुहेरश्च लो वा ॥ ९४ ॥ रोहितः । लोहितम् ॥ ९४ ॥ पिशेः किञ्च ॥ ९५ ॥ पिशितम् ॥ ९५॥
श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ ९६ ॥ श्रयाय्यः। दक्षाय्यः । स्पृहयाय्यः । गृहयाय्यः॥ ९६ ॥
दधातईि त्वमित्वं षुक् च ॥ ९७ ॥ दधिषाय्यः ॥ ९७॥ वृत्र एण्यः ॥ ९८ ॥ वरेण्यः ।। ९८ ॥ स्तुवः केय्यश्छन्दसि ॥ ९९ ॥ स्तुवेय्यम् ॥ ९९ ॥ राजेरन्यः ॥ १०० ॥ राजन्यः ॥ १००॥
(६३ ) हरतीति हरितः । वर्ण भेदो वा । श्यायति गच्छतोति श्येतः । श्यामवी वा । स्त्रियां हरिणी । हरिता । श्येनी श्येता ॥
(६४ ) रोहति प्रादुर्भवतीति रोहितः । मृगमत्स्ययोर्भेदो रोहितं धिरं वा । लोहितोऽङ्गारको रुधिरम् रक्तवर्णी वा ॥
(६५) पिश्यते ऽवयवरूपं क्रियते तत् पिशितं मांसं वा ।। ( ६६ ) श्रावयतीति अवाय्यः । दानपशुवी । दक्षयति वर्द्धतेऽसौ दक्षाय्यः। गृधो वा। स्पयतोति स्पयाय्यः । अभीपसुनक्षत्रं वा । गर्हयति पदार्थान गृणातीति गृहयाय्यः गृहस्वामी वा । आय्यप्रत्यये गोरयादेश: ॥
(६७) दधिस्यति समापयतोति दधिषाय्यो घृतम् । निपातनात षत्वम् ॥ (१८) वियते स्वीक्रियतेऽसौ वरेण्यः । श्रेष्ठो वा ।।
(EE ) स्तूयतेऽसौ स्तुवेय्यः पुरन्दरो वा । कमेया इति पाठान्तरं तदा स्तुषेय्यः ॥
( १०० ) राजते दीप्यतेऽसौ राजन्यः । अग्मिी । क्षत्रिय जाती तु राज्ञोऽपत्यं राजन्यः । तत्रान्त्यस्वरितः ॥
For Private And Personal Use Only