________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३॥
नयाप इट् च ॥ ८७ ॥ नापितः ॥ ८७॥ तनिमृङ्भ्यां किञ्च ॥ ८८ ॥ ततम् । मृतम् ॥ ८८ ॥ अञ्चिघृसिभ्यः क्तः॥८९॥अक्तम् । घृतम् । सितम् ॥८९॥ दुतनिभ्यां दीर्घश्च ॥ ९० ॥ दूतः तातः ॥ ९० ॥ जेर्मूट चोदात्तः ॥ ९१ जीमूतः ॥ ९१ ॥ लोष्टपलितौ ॥ ९२॥
( ८७ ) नाप्नोति सत्कर्माणोति नापितः । केशच्छेदको वा ॥
(८८) तनोतीति ततम् । वीणादिकं वाद्यं वा । म्रियते येन तन्मतम् । याचितं भक्ष्यं वा ॥
(८६ ) यदनक्ति प्रकटीकरोति तदक्तम् । व्याघ्रः परिमितं वा । जिर्ति सञ्चलति दीप्यते वा तत, घृतम् । उदकं सर्पिः प्रदीप्तं वा । सिनोति बधनातीति सितम् । शुक्लं वा । बहुलवचनात-हूर्च्छति कुटिलं भवतीति मुहूर्तम् । घटिकाद्वयकालो वा । धातोर्मुडागमा राल्लाप इति छलोपः । ऋच्छत्यात्मानं प्राप्नोतीति ऋतम् । यथार्थं वा । वसति यति वस्तम् । स्थानं वा ॥
(६०) दवति गच्छति दुनोत्युपतपति वा स दूतः । बहुकार्यसाधको राजभृत्यो वा । स्त्रियां दूती । तनोति कार्याणीति तातः । पिता वा । बाहुलकात-स्यति कर्मसमाप्तिं करोतीति सीता क्षेत्र हलेन कृता रेखा स्त्रीविशेषो वा ॥
(१) धातोदीर्घः प्रत्ययस्य मडुदात्तत्वं च । यो जयति येन वा । स जीमूतः । मेघः पर्वतो वा ॥
(२) लोष्टते सङ्घातो भवतीति लोष्टम् । मृत्यिण्डो वा । पल्यते प्राप्यते तत् पलितम्. । वृद्धावस्थया केशादीनां शुक्लत्वं वा ॥
For Private And Personal Use Only