________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
आएको लधूशिघिधाभ्यः ॥ ८३ ॥ लवाणकः।धवाएकः । शिवाणकः । धाएकः ॥ ८३॥
उलमुकदर्विहोमिनः ॥ ८४ ॥ हियः कुक् रश्च लो वा ॥८५॥ हीकुः । हलीकुः ॥ ८५॥
हसिमृग्रिण्वामिदमिलूपधुर्विभ्यस्तन्॥८६॥हस्तः।मतः। गर्तः। एतः। वातः । अन्तः । दन्तः। लोतः।पोतः।धूर्तः॥८६॥
(८३ ) लुनाति येन तल्लवाणकम् । दात्रं वा । धनोतीति धवाणकः। वायुवी । शिति समन्ताजिघ्रतीति शिवाणकः । श्लेष्मा वा । बाहुलकात-ककारलोपे शियाणम् । काचपात्र लोहनासिकयोर्मलं वा । दधाति धीयते वा स धाणकः । व्यवहारयोग्यद्रव्यभागी वा ॥
(८४) ओषति दहतोत्युल्मुकम् । ज्वलदङ्गारो वा ।मुकप्रत्ययो धातोः पकारस्य लत्वम् । दृग्णाति विदारयति येन स दर्विः । परिवेषणपात्रं वा । विन् प्रत्ययः। जुहोतीति होमी । यजमानो वा । अत्र मिनप्रत्ययः ॥
(८५) जिहति लज्जां करोतीति होकुर्लज्जावान् । हीकुः । जतुत्रपुणी लाक्षादिवी ॥
६) हसतीति हस्तः । नक्षत्रं करो वा। हस्तोऽस्यास्तीति हस्ती। नियते सौ मतः । मनुष्यो वा । मर्त एव मर्त्यः स्वार्थ यत् । गिरति निगलति स गतः । अवटः पतनस्थानं वा । एति प्राप्नोति यं स एतः । विचित्रवी वा । स्त्रियां, एनी एता । वातीति घातः । वायु-धिवी । अमति गच्छतीति, अन्तः । नाशः समीपं तत्त्वस्वरूपं मनोहरं वा । दाम्यत्युपशाम्यति यो येन वा स दन्तः । दशनो वा । शोभना दन्ता यस्याः सा सुदती युवतिः । दन्तावलो दन्तुरो वा हस्ती । लुनातीति लातः । अश्रुश्चिन्हं वा । पुनातोति पोतः । बाला वहिलो वा । पूर्वतीति धर्तः । शठी लवणं धत्तरं वा । बाहुलकात-तासति शब्दयतीति तस्तम् । पापं जटा वा । तस्तं करोति तस्तयति । छयति छि नतीति छातः । दुर्बला वा । अभितो म्लायतीति, अभिम्लातः । हर्षक्षीणो वा ॥
For Private And Personal Use Only