________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३ ॥
तन्यृषिभ्यां क्रन् ॥ ७५ ॥ तसरः । ऋक्षरः ॥ ७५ ॥ पीयुकणिभ्यां कालन् ह्रस्वं सम्प्रसारणञ्च ॥ ७६ ॥ पियालः । कुष्णालः ॥ ७६ ॥
कटिकुषिभ्यां काकुः ॥ ७७ ॥ कठाकुः । कुषाकुः ॥ ७७ ॥ सर्तेर्दुक् च ॥ ७८ ॥ सृदाकुः ॥ ७८ ॥ वृतेर्वृद्धिश्व ॥ ७९ ॥ वार्त्तीकुः । वार्त्तकम् ॥ ७९ ॥ पदेर्नित्संप्रसारणमलोपश्च ॥ ८० ॥ पृदाकुः ॥ ८० ॥ सृयुवचिभ्योऽन्युजागूजक्नुचः ॥ ८१ ॥ सरण्युः । यवागूः । वचक्नुः ॥ ८१ ॥
आनकः शीद्भियः ॥ ८२ ॥ शयानकः । भयानकः ॥ ८२ ॥
०५
(२५) तनोतीति तसरः । सूत्रवेष्टना वा । ऋषति प्राप्नोति वा स ऋक्षरः । ऋत्विग्वा ॥
For Private And Personal Use Only
(०६) पीयुः सौबा धातुः पोर्याति तर्पयतीति पियालः । वृक्षभेदो वा । चिरोंजी इति प्रसिद्धा । कर्णाति शब्दं करोतीति कुपालः । देशभेदो वा । बाहुलकात् - भजतीति भगालम् । नरमस्तकं था । कुत्वं च ॥ (०२) कठतोति कठाकुः पक्षी वा । कुषति निष्कर्ष कुषाकुः । अग्निः सूर्यो वा ॥ (८) सरतीति सदाकुः । श्रायुर्वा । सरन्त्यापोऽस्यामिति सदाकुर्नदी || (०) वर्ततेऽसौ वार्ताः । हिंगुली । वृन्ताक इति प्रसिद्धम् । बाहुलकादुकारस्य अ, ई भवतः । वार्ताकम् । वार्ताकी वा ॥
1
1
( ८० ) पर्दते कुत्सितं शब्दं करोतीति प्रदाकुः । व्याघ्रः सर्पो या ॥ (८१) सरतीति सरयः । मेघो वायुर्थी । यौति मिश्रयतीति यवागूः । दुग्धे पक्कयवचू वा । वक्तीति वचक्नुः वाचालः प्राज्ञो वा ॥ (८२) शेतेऽसौ शयानकः । अजगरो वा । बिभेत्यस्मादिति भयानको भयप्रदः ॥