________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
ऋषेोतो ॥ ६७ ॥ ऋक्षः ॥ ६७॥ उन्दिगुधिकुषिभ्यश्च ॥६८॥ उत्सा । गुत्सः।कुक्षः॥६८॥ गृधिपण्योर्दकौ च ॥ ६९ ॥ गृत्सः ॥ पक्षः ॥ ६९ ॥ अशेः सरन् ॥ ७० ॥ अक्षरम् ॥ ७० ॥ वसेश्च ॥ ७१ ॥ वत्सरः ॥ ७१ ॥ संपूर्वाचित् ॥ ७२ ॥ संवत्सरः ॥ ७२॥ कृधमदिभ्यः कित्॥७३॥ कसरः। धूसरः। मत्सरः॥७३॥ पतेरश्च लः ॥ ७१ ॥ पत्सलः ॥ ७४ ॥
( ६७ ) ऋषति गच्छतोति ऋक्षः । मृगजातिभेदो भल्ल कः । पूर्वसूचेग मिढे जातिनियमाद्यौगिके ऋषधातोः पः प्रत्ययो वा ॥
(६) उनत्ति निद्यतीत्युत्सः। जलस्रवणास्थानमृषिर्वा । गुध्नाति रोषं करोतोति गुत्सः । हारभेदः पुष्पगुम्फो वा । कुष्णाति निष्कर्षतीति कुक्षः । जठरस्थानं वा ॥
(६६ ) चित् गृध्यति अभिकाजतीति गत्सः । कामो वा । गकारस्य भष्भावनिवृत्यर्थो दकारादेशः । पणार्यात स्तौति ध्यवहरति वा येन यत्र वा स पक्षः । मासाः पार्श्वभागः साविरोधः सम हो बल मित्रसहायो वा ॥
( 50 ) अश्नुते व्याप्नोतोत्यक्षरम् । ब्रह्म वर्णो मोक्ष उदकं वा । ( १ ) वसनत्यस्मिन्निति बत्सरः । वर्षा वा ॥ ( ७२ ) चित्वादन्तोदात्तस्वरः । सम्यग्वसन्त्यत्र स संवत्सरः ॥
( ७३ ) यः करोति क्रियते वा स कृसरः । तिलौदनं मिश्रं वा । धूनातोति धूसरः । ईषत्याण्डुरो वा । मादयतोति मत्सरः । असह्यपरसंपतिर्जनः कृपगाः ऋडो वा । मत्सरा मक्षिका वा ॥
(०४ ) पतन्ति गच्छन्ति यत्र स पत्सलः । पन्था वा ॥
For Private And Personal Use Only