________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
सौवरः॥
६१-सर्व गुणकात्स्न्ये । अ०॥६ । २ । ९३ ।।
जो गुणों की संपूर्णता अर्थ में वर्तमान पूर्वपद सर्व शब्द हो तो वह अन्तो. दात्त हो । जैसे । सर्वश्वतः । सर्वकष्णः । मर्वलोहितः । सर्वहरितः । सर्व श्यामः । सर्वसारङ्गः । सर्वकल्माषः । सर्वमहान् । इत्यादि । ६१ ॥
६२-उतरपदादिः । अ० ॥६।२।१११ ॥ उत्तरपदाद्युदात्तप्रकरण में यह अधिकार सूत्र है । ६२. ६३-अकर्मधारये राज्यम् ॥ १०॥६।२।१३०॥
कर्मधारय समास से भिन्न तत्पुरुष समास में जो राज्य उत्तरपद होतो वह पायदात्त हो जैसे । बाह्य णराज्यम्। क्षत्रियराज्यम्। य व नराज्यम् । कुरुराज्यम्। इत्यादि अब उत्तरपद तथा उभयपद प्रकृतिस्वर के विषय में कुछ लिखते हैं ॥ ६॥
६४-गतिकारकोपपदात्कृत् ॥ अ० ॥ ६ । २ । १३९ ॥ ___ जो तत्पुरुषसमास में गति, कार और उपपद से परे बदन्त उत्तरपद हो तो वह प्रकृतिस्वर हो जैसे । गति-प्रकारकः । प्रहारंकः । प्रकरणम् । प्रहरणम् । कारक-इध्म प्रवचनः । पला शशातनः । श्म शुकल्पनः । उपपद-ई पत्करः। दष्करः । सुकरः । गतिकारकोपपदग्रहण इसलिये है कि । देवदत्तस्य कारको दवदत्तकारकः । यहां नहो ॥ ६४. . । ६५-उभे वनस्पत्यादिषु युगपत् ।। अ०॥ ६ । २ । १४०॥ . वनस्पति आदि समास किये हुये शब्दों में पूर्वपद उत्तरपद दोनों एककात 'में प्रकतिस्वर हो । वनस्पतिः । यहां वन और पति दोन शब्द आधदात है। पति शब्द को समास में सुट् होजाता है । सहस्पतिः । यहां भी सुट हुआ है। शचीपतिः । तनूनपात् । न राशंसः । स नःशेषः । गडामों' । कृष्णावरूत्री। बम्बा विश्व यसौ । म मृत्युः ॥ ६ ॥
६६--देवताइन्हे च ॥ १०॥ ६ । २ । १४१॥ देवतावाची शब्दों के इन्द्वसमास में एककाल में दोनों शब्द प्रकृतिस्वर हो । इन्द्रासोमौ' । इन्द्रावरुणौ । इन्द्राब हस्पती'। द्यावाट धिव्यो' । सोमा रुद्रौ । इन्द्रापूषणो । शुक्रा मन्यिनो' । इत्यादि ॥ ६ ॥
६७. अन्तः ॥ अ०॥६।२ । ११३॥ उत्तरपद अन्तोदात्त प्रकरण में यह अधिकार सूत्र है । ६ ॥
-
For Private And Personal Use Only