________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौवरः ॥
१९
तुल्यार्थ-तल्यश्वेतः । तुल्यलोहितः । तुल्य॑महान् । सदृकश्खेतः । मदृग्लो हितः । यहां तुल्या) शब्दों के साथ कर्मधारयतत्परुष समास हुआहै। बतायातत्परुष शा लया खण्डः, शगुलाखण्डः । किरिकाणः । सप्तमीतत्पुरुष-अक्षशो'ण्डः । पार्न शौण्डः । उपमान वाची-घनश्यामः । तडिद्गौरी। शस्त्रीश्या'मा । कुमुदश्ये नौ । इत्यादि। अव्ययपर- ५५ ॥
५६-वा०-भव्यये नकुनिपातानाम् ।। अव्यय के कहने से सामान्य अव्यय का ग्रहण न हो इसलिये इस वार्तिक से परिगणन किया है कि अव्ययों में नज, कु और निपातों को ही पूर्वपदप्रवतिखर हो। जैसे । मञ्-अब्राह्मणः । अशलः । कु-कुब्राह्मणः । कुछ 'मलः । निपात-निष्को गाम्बिः । निर्वा राणसिः । परिगणन इसलियेहै कि । ना त्या कालकः । पो त्वा स्थि रकः। यहां पूर्वपदाकतिखरन हो। द्वितीयान्त-मुहत्तसुखम्। मु इतरमणीयम् । स व रात्रक ल्याणी । स व रात्रशोभना । यहाँ अत्यन्तसंयोग में हितीया का समास है । कत्यान्त-भोज्यञ्च तदुषणंच भोज्यो'णम् । भोज्य लवणम् । पानीयंगीतम् । हरणीयचूर्णम् । इत्यादि । ५६ ॥
५७--गतिरनन्तरः ॥ अ० ॥ ६ । २ । ४९ ॥ जो कर्मवाची तान्त उत्तरपद पर और अनन्तर अर्थात् समीप गति हो तो प्रकृतिस्वर हो जेसे । प्रतः । प्रहतः । इत्यादि । अनन्तरग्रहण इसलिये है कि । अभ्यु इतम् । उ प स मा हृतम् । इत्यादि में पूर्वपदपक तिस्वर न हो । कर्मवार्च का ग्रहण इसलिये है कि । प्रकृतः कटं देवदत्तः । यहां कर्नामें ता प्रत्यय है एस. लिये नहीं होता यह पूर्वपदप्रकृतिस्वर पूरा हुआ अब पूर्वपद आधुदात्त आदि प्रकरण कुछ २ लिखेंगे । ५७ ॥
५८--आदिरुदात्तः॥ १० ॥६।२।६४॥ पूर्वपद प्राद्युदात्त होने के लिये यह अधिकार सूत्रहे ॥ ५८ ॥
५९-णिनि ॥ अ० ॥ ६ । २ । ७९ ॥ . गिनि प्रत्ययान्त उत्तरपद परे होतो पूर्वपद आधुदात्त हो जैसे । उष्ण भोगी। शीतभोजी । स्थण्डिलगायो । पण्डितमानी । सोमयाजी । कुमारघाती । शीर्ष'पा. तो । फलहारी । पर्णहारी । इत्यादि ॥ ५८ ॥
६०-अन्तः ॥ अ०॥६।२। ९२ ॥ पूर्वपद अन्तोदात्तप्रकरण में यह अधिकार सूत्र है । ६० ॥
For Private And Personal Use Only