________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
उणादिकोषः ॥
शुकवल्कोलकाः ॥ ४२ ॥
इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥४३॥ एकः । भेकः । काकः । पाकः । शलकम् । अत्कः । मर्कः ॥ ४३॥
नौ हः ॥ ४४ ॥ निहाका ॥ ४४ ॥ नौ सदेर्डिच्च ॥ १५॥ निष्कः ॥ ४५ ॥ स्यमेरीट् च ॥ ४६ ॥ स्यमीका । स्यमिकः ॥ ४६ ॥ अजियधनीभ्यो दीर्घश्च ॥ ४७॥ वीकः । यूका । धकः। नीकः ४७॥
(४२) शुकादयः कप्रत्ययान्ता निपाताः । शोभतेऽसौ शकः पक्षिजातिया॑सपुत्रो वा । बलते संवृणोति येन तत् बल्कलं वा । ओपति दहतोति) उल्का । विद्युदग्नेर्वाला वा । षकारस्य लत्वम् ॥
(४३) एति प्राप्नोतीत्येकः । मुख्योऽन्यः केवलो वा । यो बिभेति यस्माद्वा स भेकः । मण्डको मेघो वा । कार्यात शब्दयतोति काकः । वायसा वा । पिबत्यसाविति पाकः शिशुव॑हो वा । शल्यति गच्छति शल्यते वा तत शल्कम वल्कलं वा । अति निरन्तरं गच्छतोत्यत्कः । पथिकः शरीरावयवो वा । मर्च इति सोचो धातुः मर्चति चेष्टतेऽसौ मर्कः । शरीरवाया। बाहुलकात-श्यतीति शाकम् । स्यतीति साकं वा ॥ - (४४) नितरां जहाति त्यजतीति निहाका । गोधिका वा ।। (४५) निषोदतीति निष्कः । परिमाणभेदो वा ।।
(४६ ) स्यमति शब्दयतीति स्यमीकः । वल्मीको वृक्षभेदो वा । चकारादिडागमे स्यमिकः ॥
( ४० ) अजति गच्छतीति वीकः । वायुः पक्षी वा। योतीति यूका। शिरः केशजन्तुर्वा । धूनोति कम्पयतीति धूकः । वायुा । नयतीति नीकः । वृक्षविशेषो वा ।
For Private And Personal Use Only