________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० ३.
8
स्थो णुः ॥ ३७॥ स्थाणुः ॥ ३७॥ अजिवृरीभ्यो निच्च ॥ ३८॥ वेणुः । वर्तुः । रेणुः ॥ ३८॥ विषेः किञ्च ॥ ३९ ॥ विष्णुः ॥ ३९ ॥
कदाधारार्चिकलिभ्यः कः॥४०॥ कर्कः । दाकः । धाकः । राका । अर्कः। कल्कः ॥४०॥
सृवृभूशुषिमुषिभ्यः कक्॥ ११ ॥ सृकः । वृकः । भूकम् । शुष्कः । मुष्कः ॥४१॥
(३०) तिष्ठतीति स्थाणुः शुष्कवृक्षो निश्चलो वा ॥
(३८) अजति गच्छति प्रक्षिपति वा स वेणुः । वंशी राजविशेपो वा । वियते सम्भजतीति वर्णः। गदो देशभेदो वा । रिणाति गच्छति हिनस्ति हन्यते वा स रेणुः । धूलिः । सुरेणुः सुवर्णरजः । त्रसरेणुः सुरेणुवा ॥
(३६) वेवेष्टि व्याप्नोति चराचरं जगदिति विष्णुर्जगदीश्वरः ।।
( ४० ) बहुलवचनान्न ककारस्येत्सना । करोतीति कर्कः । अग्निः शुक्लाश्वो दर्पणो घटो वा । ददातीति दाकः । यजमानो वा । दधातीति धाकः । आधारोऽनडान वा । राति ददातोति राका । पौर्णमासी नदीभेदो वा । अर्चयतीत्यर्कः । अर्कपर्ण स्फटिकं सूर्यो वा । कलते शब्दयतीति कल्कम्। दम्भः किल्विषं वा । बाहुलकात-रमतेऽसौ रज्जकः कृपणो मन्दो वा । कपिलकादित्वाल्लत्वे कृते । लङ्का दुष्टनगरी वृक्षशाखा पुंश्चलो वा ॥
(४१) सरतीति सूकः वाणो वजं वायुरुत्पलं वा । वृणोतीति वृकः काकः श्वापदो वा । वृक एव वार्कण्यः । भवतीति भूकम् । छिद्रं कालो वा । शुष्यतीति शुष्कः । नीरसो वा । मुष्यत आवियत इति मुष्कः अण्डकोषः सङ्घातो वा । मुष्कोऽस्यास्तीति मुष्करः । बाहुलकादति रक्षणहेतुर्भवतीत्योकः । राशिः स्थानं वा । मर्व्यते बध्यतेऽसौ मूकः । वचनवर्जितो वा । रेफवकारयोर्लोपः ॥
For Private And Personal Use Only