________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उगादिकोषः ॥
me
आङि शुषे सनश्छन्दसि॥१०३॥ आशुशुक्षणिः॥१०॥ कृषेरादेश्व धः॥ १०४॥ धर्षणिः ॥ १०४॥
प्रदेर्मुट् च ॥ १०५॥ अद्मनिः ॥ १०५॥ वृतेश्च ॥ १०६ ॥ वर्तनिः ॥ १०६ ॥ क्षिपेः किच्च ॥ १०७॥ क्षिपणिः ॥ १०७॥ अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः ।। १०८॥ अर्चिः। शोचिः । हविः । सर्पिः । छदिः । छर्दिः ॥ १०८॥ बृहेर्नलोश्च ॥ १०९ ॥ बर्हिः ॥ १०९ ॥ द्युतेरिसिन्नादेश्च जः ॥ ११० ॥ ज्योतिः ॥ ११०॥
( १०३ ) सन्नन्तादाङपूर्वादनिः प्रत्ययः । समन्तात् शुष्यन्ति पदार्था येन स आशशक्षणिः । अग्निर्वा ॥
( १०४ ) कृषतीति धर्षीणः । पुंश्चली स्त्री वा । डोष धर्षणी ॥ ( १०५ ) अतीत्यमानः । अग्निवा ॥ ( १०६ ) वर्तते यस्मिन्निति वर्तनः । मार्ग एकपदी वा ।। ( १०७ ) क्षिपत्यनेन शचन स क्षिपणिः । आयुधं वा ॥
( १०८ ) अर्चति येन तदर्चिः । दीप्तिी । शोचति शोचयतीति शोचिः । प्रकाशो वा । हूयते यत्तविः । होमयोग्यं वस्तु वा । यतयेन वा सर्पति तत सर्पिः । घृतं वा । छादयति येन लदिः । छादनं तृणादिछादनसाधनं वा । इस्मनलनिति हस्वादेशः 1 छीत यतछर्दिः । वमनं व्याधिवौं । बाहुलकात-समन्तादवतीति, आविः । प्राकट्यम् । अव्ययशब्दोयम् ॥
१.०६ ) बृहति वर्द्धते तद् बर्हिः । दी वा ॥ ( ११० ) द्योतते प्रकाशते तज्ज्योतिः । अग्निः सूर्यादिकं वा । ज्योतिरधिकृत्य कृतो ग्रन्थो ज्योतिषम् । सज्ञापूर्वकविधेनित्यत्वाद व द्धिनिषेधः ॥
-
For Private And Personal Use Only