________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० २॥
यतेवृद्धिश्च ॥ ९७ ॥ याता ॥ ९७॥ ननि च नन्देः ॥ ९८॥ ननन्दा । ननान्दा ॥९८॥ दिवे ।। ९९ ॥ देवा ।। ९९ ॥ नयतर्डिच्च ॥ १०० ॥ ना ॥ १०॥ सव्ये स्थश्छन्दसि ॥ १०१ ॥ सव्येष्ठा ॥ १०१ ॥
अर्तिमृधृधम्यम्यश्यवितृभ्योऽनिः ॥ १०२ ॥ अरणिः । सरणिः । धरणिः। धमनिः । अमनिः। अशनिः । अवनिः। तरणिः ॥ १०२॥ (89) यततेऽसौ याता । भ्रातृणां भायाः परस्परं यातारो भवन्ति ॥
(६८) न नन्दति तुष्यतीति ननान्दा । बाहुलकाद् वृद्धयभावेननन्दा । पत्युभगिनी वा ॥
(६६) दीति क्रीड़ादिकं करोतीति देवा । पत्युः कनीयान भ्राता वा ।।
( १०० ) ऋप्रत्ययस्य डित्वाटिलोपः । कार्याणि नयतीति ना । नरौ। नरः । बटुकेशा वधूवी ॥
(१०१ ) डित्वादाकारलोपः । सव्ये वामभागे तिष्ठतीति सव्येष्टा । साथिवा सप्तम्या अलुक् ॥
(१०२ ) ऋच्छति प्राप्नोति येन स, अणि: । अग्न्युत्पत्तये मथनी द्वे दारुणी वा । सन्ति गच्छन्त्यस्मिन् स सरणिः । मागा वा । ण्यन्तासधातारनिः सारणिः स्त्रियां सारणी । बाहुलकात-शृणाति हिनस्तीति शरणिः । धरति समिति धरणिः पृथिवी वा । धमिः सौत्रो धातुः । धमति प्रापर्यात रसादिमिति धनिः नाड़ी वा । अमतीत्यमनिः । गतिवा । येना
नाति योऽश्नुते व्याप्नोति वा स, अशनिः । वज वा । अति रक्षणादिकं करोतीत्यवनिः । भमिवा । तरति येन यया वा स सा वा तरणिः। सूर्यः कुमारी नौकौषधिभेदा वा । बाहुलकात-रजतीति रजनिः राचिर्वा । नलोपः । स्त्रियां रजनी द्राक्षा हरिद्रा वा ॥
For Private And Personal Use Only