________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
उगादिकोषः ॥
वृनतृचौ शंसिक्षदादिभ्यः सज्ञायां चानिटौ ॥ ९४ ॥ शंस्ता । शंस्तारौ । क्षत्ता । क्षत्तारौ ॥ ९४ ।। नप्तनेष्ट्रत्वष्ट्रहोतृपोतृभ्रातृजामातृमातृदुहित ।। ९५॥
सावसेक्रन् ॥ ९६ ॥ स्वसा ॥ ९६ ॥ (६४ ) शंस्यादिभ्यः क्षदादिभ्यश्च यथाक्रमं तृनतृचौ तौ चानिटौ । शंसति स्तौतीति शंस्ता स्तोता । अप्तनजिति सूत्रे नप्तप्रभृतेः पृथक पाठादौणा. दिकोस्तृनतचार्ग्रहणं न भवति । तेन शंस्तरौ । शंस्तरः इत्यादिषु दी| न भवति । शास्ति शिक्षते धर्मादिकमिति शास्ता । पण्डितो वा । प्रशास्ता राजा । प्रशास्तारौ । प्रशास्तारः । परिगणनादीर्घः । क्षद संवृताविति सौत्रो धातुः । क्षति संवणोतीति क्षता । सारथिद्वारपाला वैश्यायां शद्राज्जातो वा । पुनत्ति संपिष्टि येन स क्षोता मुसलो वा । उन्नति कार्यागीत्युन्नेता । ऋत्विग्वा । मन्यते जानात्यसौ मन्ता। विद्वान् । हन्तीति हन्ता चौरो वा । धाता । ईश्वरो वा । उपदेष्टा गुरुः । इत्यादि ॥
(५) नपत्रादयो दश तृनतजन्ता निपात्यन्ते । नपतीति नप्ता । पौत्रो दौहिची वा । नप्तुः पुत्रः प्रनप्ता स्यात् । नपत्री पौत्रो । नत्र: प्रकृतिभावः । नयतेः पुक । नयतीति नेष्टा । ऋत्विग्वा । त्विष्यतेऽसौ त्वष्टा । सूर्यो वा डकारस्याकारः । जुहोतीति होता यजमानो वा । व्यापकत्वेन सर्व पुनातीति पोता विष्णुरीश्वरः । भ्राता । सोदया वा । नकारलोपः । जायां कन्यां मातिमिनोति मिमीते मार्जर्यात वा स नामाता दहितः पतिः । मृजधातोः सति रेफजकारलोपः । मानर्यात सत्करोतीति माता । उत्पादिका वा । स्वमादित्वात् टानिषेधः । पाति रक्षतोति पिता। जनको था।दोन्धि कार्याणि प्रपूरयतीति दुहिता पुत्रो वा। दुहितुरपत्यं दौहित्रः ॥
(६६ ) सुष्टस्यतीति स्वसा भगिनी वा ॥
For Private And Personal Use Only