________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० २॥
५०
ऋजिवधिमन्दिसहिभ्यः कित् ॥ ८७ ॥ ऋजसानः। वृधसानः । मन्दसानः । सहसानः ॥ ८७॥ अर्तेर्गुणः शुट च ॥ ८८ ॥ अर्शसानः ॥ ८८ ।। सम्यानच् स्तवः ।। ८९ ॥ संस्तवानः ॥ ८९ ॥ युधिबुधिशः किञ्च ॥९०॥युधानः। बुधानः। शानः॥९०॥ हुर्छः सनो लक् छलोपश्च ॥९१॥ जुहुराणः ॥९१॥ श्वितर्दश्च ॥ ९२ ॥ शिश्विदानः ॥ ९२ ॥ मुचियुधिभ्यां सन्वञ्च ।। ९३ ॥मुमुचानः । ययुधानः ॥९३॥
(८७ ) ऋञ्जत्योषध्यादिकं पाचयतीति ऋजसानः । मेघो वा । वर्धते सौ वृधसानः । पुरुषो वा । मन्दते स्तुत्यादिक करोतोति मन्दसानः जीवेऽग्निवी । सहतेऽसौ सहसानः । मयूरो यज्ञो वा ॥
(८८) य ऋच्छति प्राप्नोति सर्वान् स, अर्शसानः । अग्निवी । धातोर्गुणः प्रत्ययस्य शुडागमश्च ॥
(८६) सम्यक् स्तौतोति संस्तवानः । वाग्मी वा ॥
(E0) युध्यतेऽसौ युधानः । शत्रुवी । बुध्यते स बुधानः । आचार्यों वा । पश्यतीति दृशानः । लोकपालः सूर्या वा । बाहुलकात -कल्पते समयी भवतीति कृपाणः । खड्गो वा । पाषति स्थूलो भवतीति पाषायाः । णित्वादिः ॥
(६१) हुर्छति कुटिलो भवतोति जुहुराणः । चन्द्रमा वा ॥
( २ ) सनो लुक् तकारस्य दकारः । किदित्यनुवृत्तेर्गुणनिषेधः । श्वेततेऽसौ शिश्विदानः पापकर्मा वा ॥ (E३ ) मुञ्चत्यसौ मुमुचानो मोचकः । युध्यतेऽसौ युयुधानो योद्धा ॥
For Private And Personal Use Only