________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
-
-
-
-
-
ठणादिकोषः ॥
-
हन्तेघुरच् ॥ ८३ ॥ घुरणः ॥ ८३॥ वर्तमाने पृषबृहन्महजगच्छत वच्च ॥ ८४ ॥ संश्चत्तृपदेहत् ॥ ८५॥
छन्दस्यसानच् शुजभ्याम् ॥ ८६ ॥ शवसानः । जरसानः ॥ ८६ ॥ (८३) इन्ति हनने न वा प्रादुर्भवति स घुरणः । शब्दो वा ॥
(८४ ) पृषदादयो वर्तमानार्थवाचका अतिप्रत्ययान्ता निपात्यन्ते । शतृवच्चैषां कार्य भवतीति । पति सिञ्चति हिनस्ति वा तत् पृषत् । मृगविशेषो विन्दवी । पृषती । पृन्ति स्त्रियां पृपती । बर्हति वर्धतेऽसौ बृहत् । महत्यर्थं चिलिङ्गः । स्त्रियां बृहती छन्दोभेदो वा । महति पूजयति पूज्यते वा तन्महत् । महान् । महतो भावो महिमा । स्त्रियां डीप । महती । नारदस्य सप्ततंत्री वीणा वा । गच्छतीति जगत् । धातोर्जगादेशः । संसारे नपुंसकं वायुवी जगत सि । जङ्गमवाचिनि चिलिङ्गः । स्त्रियां जगती छन्दोभेदो जनो वा ॥
(८५) एतेऽप्यतिप्रत्ययान्ता निपात्यन्ते । संश्चीयतेऽसौ संश्चत कुहको वा । प्रत्ययस्य सुट धातोरिकारलोपश्च । संश्चायते धमः । भशादित्वात् क्यङ् । तृप्नोति प्राणायतीति तृपत् । छत्रं वा । विशेषेण हन्तीति वेहत । विहन्ति गर्भमिति गीपघातिनो गौा । वेरुपसर्गस्यैकारादेशो धातोश्च टिलीपः । पूर्वसूत्रात् पृथक्करणं शतृवद्भावनिवत्यर्थम् । तेन वेहतौ । वेहतः । संश्चती । इत्यादि सिदुम् ॥
(८६) शन्ति गच्छस्मिन् स शवसानः । मागी वा । जाति वयसा होनो भवतीति जरसानः वृद्धो जनो वा । बाहुलकाद्-दृणाति तमोविदारयतीति दरसानः । प्रकाशो वा । तरयति येन स तरसानः । नौका वा । वणोतोति वरसानः । कृतदारो वा ॥
O
For Private And Personal Use Only