________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा० १॥
जीवेरातुः ॥ ७८ ॥ जीवातुः ॥ ७८ ॥ आतकन् वद्धिश्च ॥ ७९ ॥ जैवातकः ॥ ७९ ॥
कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः स्त्रियाम् ॥८॥कर्षुः । चमः । तनूः । धनः । सर्जूः । खजूः ॥ ८०॥
मृजेर्गुणश्च ॥ ८१ ॥ मर्जूः ॥ ८१ ॥ खडेटुंडा ॥ ८२ ॥ खड्डूः । खडूः ॥ ८२ ॥ वहेर्धश्च ॥ ८३ ॥ वधूः । ८३ ॥ कषेश्छश्च ॥ ८४ ॥ कच्छुः ॥ ८४ ॥ ( S८ ) जीव्यते येन यो वा जीवति स जीवातुः । जीवनमौषधं वा ।।
(SE) जीवधातोरातृकन प्रत्ययस्तस्मिन सति वृद्धिश्च भवति। यो जीवति पूणावस्थापर्यन्तं स जैवातृक आयुष्मान निशाकरो वा ॥
(८०) कृष्यादिभ्य ऊः प्रत्ययः कर्षत्याकर्षति पदार्थानिति कर्ष : शुष्कगोमयोऽग्निर्नदी वा । चमति भक्षयतीति चमः । शत्रभक्षिणी सेना वा। तनोति कार्याणि येन सा तनः शरीरं वा । दन्ति धनमर्जयति स धनः शस्त्रं वा । सीत) उपार्जति कार्याणीति सज: वैश्यो वा । खर्जति पीड़यतीति खजू: । कण्डूवी ॥
(८१) माटि शोधयतीति मज: । शुद्धिवा । ऊप्रत्ययस्याकितवानित्यापि प्राप्ता वृद्धि गुणेन बाध्यते ।।
(८२) खडति भिनतोति खड्डूः । खडूः । बाहुजङ्घयोराभूषणं मृतशय्या वा।
(८३ ) वहति सुखानि प्रापयतीति वधः । नवोढा स्त्री वा ॥
( ८४ ) कति हिनस्ति दुःखयतीति कच्छूः पामा वा ! खाज इति प्रसिद्धा । पकारस्य छकारः ॥
For Private And Personal Use Only