________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उणादिकोषः ॥
मित्कशिपद्यर्तेः॥८५॥ काशः । पादूः। आरूः ॥ ८५ ॥ अणो डश्च ॥ ८६ ॥ पाडूः ॥ ८६ ।। लम्बेर्नलोपश्च ॥ ८७ ॥ अलाबूः ॥ ८७॥ के श्र एरङ् चास्य ॥ ८८ कशेरूः ॥ ८८ ।। त्रो दुट् च ॥ ८९ ॥ तर्दूः ॥ ८९ ॥ दरिद्रातेर्यालोपश्च ॥ ९॥ दईः ॥ ९० ॥ नृतिशृध्योः कः ॥ ९१ ॥नृतः । शृधः॥९१ ॥
(८५) कश्यादिभ्य ऊ णिद्वति । कष्टे गच्छति शास्ति वेति काशः । विकलधातर्जनः । शक्तिी पद्यते गच्छति यया स पादः । उपा. नहीं वा । ऋच्छति प्राप्नोति स आरूः पिङ्गला वा ॥
(८६) अणति शब्दयतीति आडूः । णस्य डः । जलगामि द्रव्यं वा॥
(८०) ऊप्रत्यये लम्बधातोनलोपा भवति । न लम्बतेऽधो न स्रवति गच्छति सा अलाबूः । तुम्बी वा।
(८८ ) ककारोपपदात शृधातोरूप्रत्ययस्तस्मिन् प्रकृतेरेडादेशः । कष्ट शास्ति स कशेरूः । तृणकन्दं वा । वहुलवचनादूप्रत्ययस्य इस्वे कृते कशेरुरिति हस्वान्तोऽपि दृश्यते ॥
(८६) तति येन यया वा स तः दारुहस्तः पुरुषो यष्टिवा । तृधातादंगागमः ॥
(६०) दरिद्राधातोरूप्रत्यये (इआ ) इत्येतयोर्वर्णयोर्लीपः । दरिद्राति दुर्गातं करे.तोति दद् कुठभेदो वा । मृगटवादित्वात् (रि) आ ) इत्यनयोलीपे दरित्याप सिद्धम् । अत्र सूत्रपि (रि आ ) इत्येतयोलीपे दरिति भवति ॥ ___(६१) नृत्यतीति नूतनर्तकः शर्धते कुत्सितं शब्दयोति शृधः अपानवायुवी । प्रत्ययस्य कित्वाद् गुणनिषेधः ॥
For Private And Personal Use Only