________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उगादिकोषः ॥
-
-
-
अत्तैश्च तुः ॥ ७२ ॥ ऋतुः ॥ ७२ ॥
कमिमनिजनिगाभायाहिभ्यश्च ॥ ७३ ॥ कन्तुः । मन्तुः । जन्तुः । गातुः । भातुः । यातुः । हेतुः ॥ ७३ ॥
चायः की ॥७४ ॥ केतुः ॥ ७४ ॥
आप्नोतेईस्वश्च ॥ ७५ ॥ अपतुः ॥ ७५ ॥ रुनः कतुः ॥७६ ॥ क्रतुः ॥ ७६ ॥ एधिवह्योश्च तुः ॥ ७७ ॥ एधतुः । वहतुः ॥ ७७ ।।
( ०२ ) चकारातः किद्भवति पुनः पुन:च्छति गच्छत्यागच्छतीति ऋतुः । वसन्तादिः स्त्रीणां रजःपतनकालो वा ॥ - (०३ ) कामयते येन स कन्तुः काश्चित्तं वा । मन्यते जानाति वा येन स मन्तुः । अपराधो वा । जन्यते शरीरादिधारणेन प्रादुर्भवति स जन्तुजीवः । गायति षड्जादिस्वरानाऽऽलापयति स गातुर्गाथकः । गाते गच्छतोति गातुः पथिको वा । भृङ्गगन्धा वा । भाति प्रकाशयतीति भातुः सूर्यो वा । याति प्रापयतीति यातुः । अध्वगः कालो वा । हिनोति येन यो वा कार्यरूपेण वर्धतेऽसौ हेतु : कारणम् ॥
(०४ ) चायते पूजयति । नशामति श्रावति वा स केतुर्ग्रहः । पाताका वा । धूमकेतुरुत्पात: ॥
( ०५ प्राप्नोति व्याप्नोति सर्वान पदार्थानिति, अप्तुः । शरीरं वा । तप्रत्यये आप्लधातोई स्वत्वम् ॥
( ०६ ) कृञ् धातोः कतुः प्रत्ययो भवति यः क्रियते यया करोति वेति क्रतुः । प्रज्ञा यज्ञो वा कित्वाद् यण गुणाऽभावश्च ॥
(७) एधते बर्द्धतेऽसावेधतुः । पुरुषो वा । वहति भारमिति वहतुः । अनड्वान् वा । चित्करणमन्तोदात्तार्थम् ॥
-
For Private And Personal Use Only